"मत्स्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २७:
 
अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति -
* कृष्णाष्टमी-गौरितृतीया-अक्षयतृतीया-सरस्वती-भीमद्वादशी[[व्रतम्|व्रतनिरूपणम्]]
* प्रयाग-नर्मदामाहात्म्यम्नर्मदा-कैलासवर्णनम्
* [[राजधर्मः]]
* शकुनशास्त्रम्
पङ्क्तिः ३७:
* गृहनिर्माणम्
* प्राकृतिकवर्णनम्
* ययातिचरित्रम्
* देवयानीकथानकम्
* सावित्री-उपाख्यानम्
* [[नरसिंहावतारः|नरसिंहावतारस्य]] महत्त्वम्
* [[चन्द्रवंशः|चन्द्रवंश]]-[[सूर्यवंशः|सूर्यवंश]]-[[यदुवंशः|यदुवंश]]--[[कुरुवंशः|कुरुवंशानां]] विवरणम्
* [[युगः|युग]]कल्पादीनां विवरणम्
 
==राजधर्मः==
मत्स्यपुराणे राजधर्मस्य वर्णनं महत्त्वपूर्णम् अस्ति |
[[Category:पुराण]]
"https://sa.wikipedia.org/wiki/मत्स्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्