"विष्णुः" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
No edit summary
पङ्क्तिः १:
विष्णुः सनातनधार्मिकाणाम् प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः्| वाहनं गरुडः| आदिशेषस्य उपरि तस्य शयनम्। स: सताम् संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। तस्य दश मुख्यावताराणि सन्ति। ते मत्स्यः कूर्मः वराहः नृसिंहः वामनः परशुरामः रामः कृष्णः बलरामः/बुद्धः कल्की च। सः करुणापरः अस्ति। तस्य भक्ताः वैष्णवाः इति कथ्यन्ते। भिष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। सः अनन्तनागे शेते।
==दशावतारम्==
स: सताम् संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच "परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे। तस्य दश मुख्यावताराणि सन्ति। ते ;
*मत्स्यः - प्रलयसम्ये नारायणः हयग्रीवम् विहत्य जीविनः अपालयत्।
*कूर्मः - कूर्मरूपे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
*वराहः - हरिः वराहरूपे हिरण्याक्षम् हत्वा भूवम् अरक्षत्।
*नृसिंहः - नारयणः असुरम् हिरण्यकशिपुम्
वराहः नृसिंहः वामनः परशुरामः रामः कृष्णः बलरामः/बुद्धः कल्की च। सः करुणापरः अस्ति। तस्य भक्ताः वैष्णवाः इति कथ्यन्ते।
 
 
==नाम==
निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति उच्यते।
==लक्षणानि==
विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।
==सहस्रनामानि==
भिष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते।
<gallery>
File:Halebidu Lakshminarayana.jpg|लक्ष्म्या सहितः नारायणः हलेबिडु
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्