"मत्स्यपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
अष्टादशसु महापुराणेषु चत्वारि [[पुराणम्|पुराणानि]] प्राचीनतमानि सन्ति | तानि मत्स्य-ब्रह्माण्ड-वायु-विष्णुपुराणानि | महाप्रलयावसरे भगवान् श्री विष्णुः [[मत्स्यावतारः|मत्स्यावतारं]] ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् | अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् | अस्मिन् पुराणे १५,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते |
 
==अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति -==
[[चित्र:Matsya Avatar, ca 1870.jpg|thumb|275px|मत्स्य अवतार]]
* कृष्णाष्टमी-गौरितृतीया-अक्षयतृतीया-सरस्वती-भीमद्वादशी[[व्रतम्|व्रतनिरूपणम्]]
* प्रयाग-नर्मदा-कैलासवर्णनम्
"https://sa.wikipedia.org/wiki/मत्स्यपुराणम्" इत्यस्माद् प्रतिप्राप्तम्