"अलङ्काराः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १२:
* [[औचित्य]]सम्प्रदायः - [[क्षेमेन्द्रः]] ([[औचित्यविचारचर्चा]])
 
अलङ्काराणां महत्त्वम् अनेनैव सिद्ध्यति यत् काव्यशास्त्रे अलङ्काराणां सङ्ख्या सततं वर्धितवती । सर्वप्रथमं भरतमुनेः नाट्यशास्त्रे चतुर्णाम् अलङ्काराणां वर्णनं प्राप्नोतिप्राप्यतॆ । ततः भामहः अलङ्काराणां काव्ये प्राधान्यं स्थापयित्वा [[अलङ्कारसम्प्रदाय]]म् प्रावर्तयत् । एतेषां सङ्ख्या वर्धतीवर्धमाना जगन्नाथस्य रसगङ्गाधरे शताधिकं प्राप्ता । (प्रसारणीयः)
 
अलङ्काराणां प्रथमं द्विधा वर्गीक्रियते - [[शब्दालङ्कारः]] [[अर्थालङ्कार]]श्च इति ।
"https://sa.wikipedia.org/wiki/अलङ्काराः" इत्यस्माद् प्रतिप्राप्तम्