"पद्मपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
[[Category:संस्कृति]]
{{सन्दर्भ}}
पद्मपुराणम् (Padma Purana) अष्टादशसु महापुराणेषु[[महापुराणानि|महापुराणे]]षु अन्यतमम् अस्ति | अस्मिन् पुराणे पञ्च खण्डाः सन्ति - सृष्टिखण्डः, भूमिखण्डः, स्वर्गखण्डः, पातालखण्डः, उत्तरखण्डः च | 'क्रियायोगसार'नामिका भक्तितत्तवनिरूपकः खिलभागः अपि अस्मिन् विद्यते |
==एते विषयाः अस्मिन् पुराणे निरूपिताः सन्ति-==
* [[श्राद्धम्|श्राद्ध]]तत्त्वमीमांसा
* श्राद्धतत्त्वमीमांसा
* [[चन्द्रवंशः|चन्द्रवंश]]निरूपणम्
* चन्द्रवंशनिरूपणम्
* पुष्करतीर्थमाहात्म्यम्
* दुर्गाव्रतादिविषयाः
पङ्क्तिः ४४:
==अन्तर्विषयाः==
===सृष्टिखण्डः===
सृष्टिखण्डः [[भीष्मः|भीष्म]]-पुलस्त्ययोः संवादरूपेण वर्तते | प्रसिद्धयात्रास्थलस्य पुष्करतीर्थस्य माहात्म्यम् अत्र वर्णितम् अस्ति |
===भूमिखण्डः===
अस्मिन् खण्डे [[भूमिः|भूमेः]] भौगोलिकं विवरणम् अस्ति | पृथोः ययातेः च कथानकं वर्तते | प्रज्ञाःप्राज्ञाः वदन्ति यत् अत्र उपलभ्यमानानि भौगोलिकानि ऎतिहासिकानि च विवरणानि विश्वासयोग्यानि सन्ति इति |
===स्वर्गखण्डः===
स्वर्गखण्डे [[ब्रह्माण्डम्|ब्रह्माण्डस्य]] उगमः विस्तृतरूपेण वर्णितः अस्ति | तीर्थक्षेत्राणां[[तीर्थक्षेत्राणि|तीर्थक्षेत्रा]]णां महत्त्वम् अत्र दर्शितम् अस्ति | [[जम्बूद्वीपः|जम्बूद्वीप]]स्य भौगॊलिकविस्तारः लक्षणानि च स्पष्टतया अत्र निरूपितानि सन्ति |पर्वतनद्यादीनां विवरणम् अत्र प्राप्तुं शक्नुमः | प्राचीनकालीनभारतीयानां विषये अपि इतः वयं ज्ञातुं शक्नुमः |
===पातालखण्डः===
पातालखण्डे [[उग्रश्रवः]] ऋषिगणम् उद्दिश्य भगवतः [[विष्णुः|विष्णोः]] अवतारिणः रामस्य कथाम् अवदत् |अस्मिन् भगवतः कृष्णस्य[[कृष्णः|कृष्ण]]स्य जीवनविषयः अपि उपवर्णितः अस्ति | षोडशाअध्यायैःषोडशाध्यायैः युक्तः अयं पातालखण्डः [[शिवगीतम्]] इत्यपि प्रसिद्धः अस्ति |
===उत्तरखण्डः===
उत्तरखण्डे शिवपार्वत्योः संवादः दृश्यते | विषयस्तु धर्मस्य[[धर्मः|धर्म]]स्य मूलतत्त्वानि | अत्र [[विष्णुसहस्रनाम]] अपि विभिन्न प्रकारेणविभिन्नप्रकारेण दत्तः अस्ति |
==बाह्यसम्पर्कतन्तुः==
*[http://www.bharatadesam.com/spiritual/padma_purana.php Summary of Padma Purana]
"https://sa.wikipedia.org/wiki/पद्मपुराणम्" इत्यस्माद् प्रतिप्राप्तम्