"वेदाङ्गम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३८:
आर्यभटस्य आर्यभटीयम्, वराहमिहिरस्य पञ्चसिद्धान्तिका होरा लघुजातक्ञ्च ब्रह्मगुप्तस्य् ब्रह्मस्फुटसिद्धान्तः, भोजदेवस्य् राजमृगाङ्गकरणम् । भास्कराचार्यस्य् सिद्धान्तशिरोमणिः करणकुतूहलश्च अत्रत्याः केचिद् ग्रन्थाः॥
एतदतिरिक्ताः अपि लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रं, भृगुसिंहिता, पृश्नमार्गः, कृष्णीयम्, सारावलिः, सोरारत्नम् इत्यादि-ग्रन्थाः उअपलभ्यन्ते । केरलमतप्रतिपादकाः ग्रन्थाः प्रश्नग्रन्थान्तराणि ताजिकग्रन्थाश्च अस्य शास्तस्य पोषकाः एव ॥
== उपसंहारः==
वेदोपि कश्चित्पुरुषकल्पः । अतः तस्य वेदपुरुषस्य किमङ्गं किमु शास्त्रमिति उच्यते यथा-
:"छन्दः पादौ शब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषं चक्षुषी च ।
"https://sa.wikipedia.org/wiki/वेदाङ्गम्" इत्यस्माद् प्रतिप्राप्तम्