"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''उपनिषत्‍सु''' [[वेदान्‍त]]सार: अस्‍ति.| श्रवण-मनन-निदिध्‍यासादिभि: अस्‍माभि:
वेदान्‍तसार: अनुभूयते.अनुभवगोचरः भवति|
 
:मनस: सकला: कार्यकलापा: येन जायन्‍ते, यस्‍मिंश्‍च भवन्‍ति, यस्‍मिन्‌ लयं
प्राप्‍नुवन्‍ति च स: मानसिकशक्तिमूल: एव आत्‍मा इति वदन्‍ति उपनिषद:.|
 
 
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्