"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br>
<br>
सत्येन्द्रनाथ बसुवर्यसत्येन्द्रनाथबसुवर्य: एक: भारतीय: भौतिकभौतिकगणितशास्त्रयॊः अपि च गणितशास्त्रतज्ञतज्ञ:, यश्च्: बसु-ऐन्स्टैन् साङ्ख्यिकाया: संशोधने सिद्धप्रसिद्ध: जात: अस्ति |
 
== आदिक जीवनंआरम्भिकजीवनं, तथा पठनम् ==
बसुवर्य: कोल्कत्ता नगरे १ जनवरि १८९४ तमे दिनांकेदिनाङ्के जात: | स: सुरेन्द्रनाथ बसु अस्यसुरेन्द्रनाथबसुवर्यस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' अस्यइत्यस्या: संस्थाया: 'ऎन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोल्कत्ताकोलकाता नगरे विद्यमानायाम्विद्यमानायां हिन्दुशालायाम्हिन्दुशालायां स्वस्य प्रथमशिक्षणंप्राथमिकशिक्षणं प्राप्त्वाप्राप्य तदनन्तरं 'प्रसिडॆन्सीप्रॆसिडॆन्सी' कलाशालायाम्कलाशालायां मेघनाद साहा महॊदयेनमेघनादसाहामहॊदयेन सह पठितवान् | तत्र जगदीश चन्द्र बसुजगदीशचन्द्रबसु:, प्रफ़ुल्ल चन्द्र रायप्रफ़ुल्लचन्द्रराय:, इत्यादिइत्यादय: महान्त: आचार्या: तौ प्रेरयितवन्तप्रेरितवन्त: | प्रौढशालायाम्, अपि च कलाशालायां स: उन्नततमान्उत्तमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कलकत्ताकॊलकाता- विश्वविद्यानिलयस्यविश्वविद्यालयस्य भौतिकशास्त्रविभागे पाठयितवान्पाठितवान् | तदा तस्य मित्रमित्त्रॆण 'मेघनाद साहा' भागेनमहभागेन सह जर्मन् भाषां पठित्वा ऐन्स्टैन् महोदयसयमहोदयस्य 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रप्रथमप्रथमाङ्ग्लानुवादम् आङ्ग्लानुवादम् कृतवन्तःकृतवान् । १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानींतदानीन्तननूतने नूतने, ढाखा विश्वविद्यानिलयेढाकाविश्वविद्यालये भौतिकशास्त्रविभागे कार्यंकार्यम् वहितवान्ऊढवान् |
 
१९२४ तमे वर्षे, यदा बसुवर्य: ढाखा विश्वविद्यानिलयस्यढाकाविश्वविद्यालयस्य भौतिकशास्त्रविभागे 'रीडर्' पदव्याम् कार्यं कुर्वन्त:कुर्वन् आसन्आसीत्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तान्सिद्धान्तानां उपयॊगमं विना उपयुज्य,कॆवलं केवलं कणानांकणानाम् अवस्थानां गणनस्यगणनाया: एकाएकां नूतनानूतनां विधिम् उपयुज्य, व्युत्पत्तिम् विवरन्विवृण्वन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकेषुवैज्ञानिकपत्रिकासु अस्य प्रकाशणेप्रकाशनॆ असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स: स्वयं तस्य जर्मन् भाषायांभाषया अनुवादनंअनुवादं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिके बसुवर्यस्य कृते प्रकाशयामास । तदनन्तरं बसु महाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकल संख्याशास्त्रःशकलसंख्याशास्त्रम् '(Bose-Einstein quantum statistics) इत्येव प्रख्यातं अभवत् | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि प्रमुख वैज्ञानिकेभ्य: सह संशोधनं चकार |
 
तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाखां प्रत्यागम्य ढाका विश्वविद्यानिलये प्राध्यापक:, अपि च भौतिकशास्त्रविभागस्य अध्यक्ष: अभवत् | १९४५ पर्यन्तं स: तस्मिन्नेव विश्वविद्यानिलये पाठयितवान् | स: तद्विश्वविद्यानिलयस्य विज्ञान विभागस्य प्राध्यक्षस्य पदवीं चिरकालं विवाह | यदा भारतस्य विभजनं अनिवार्य: अभवत्, तदा स: कल्कत्ताम् प्रत्यागम्य कल्कत्ताविश्वविद्यानिलये १९५६ पर्यन्तं पाठयितवान्, यदनन्तरं स: सेवानिकृत्तिं प्राप्य 'प्रॊफ़ॆसर् ऎमॆरिटस्' अभवत् | सः प्रान्तीय बाङ्ग्ला भाषायां विज्ञान प्रचारम् कर्तुं अपि प्रयतत। तस्य संस्कृतभाषाज्ञानमपि अति सम्यक् आसीत्। सः तस्य द्वादशवर्षे एव कालिदासस्य 'मेघधूतम्' अपठत् । बसु महोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) न्यूट्न्, वैनर् महाभागेन सह प्रथम श्रेणीं प्राप्तवान्। सः 'ऎस्राज्' नामक सङ्गीतवाद्यम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि।
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्