"सत्येन्द्रनाथ बसु" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br>
<br>
सत्येन्द्रनाथबसुवर्य: एक: भारतीय: भौतिकगणितशास्त्रयॊः तज्ञ:, यश्च्यश्च: बसु-ऐन्स्टैन् साङ्ख्यिकायासाङ्खिकाया: संशोधने प्रसिद्ध: जात: अस्ति |
 
== आरम्भिकजीवनं, तथा पठनम् ==
बसुवर्य: कोल्कत्ताकोलकातानगरे नगरे१८९४ तमवर्षस्य जनवरि १८९४जनवरीमासस्य तमेप्रथमॆ दिनाङ्केदिनाङ्कॆ जात: | स: सुरेन्द्रनाथबसुवर्यस्य सप्त पुत्रेषु ज्येष्ठपुत्र: | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' इत्यस्या: संस्थाया: 'ऎन्जिनियरिङ्ग्एन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्य: कोलकाता नगरेकोलकातानगरे विद्यमानायां हिन्दुशालायां स्वस्य प्राथमिकशिक्षणं प्राप्य तदनन्तरं 'प्रॆसिडॆन्सी' कलाशालायां मेघनादसाहामहॊदयेन सह पठितवान् | तत्र जगदीशचन्द्रबसु:, प्रफ़ुल्लचन्द्रराय:, इत्यादय: महान्त: आचार्या: तौ प्रेरितवन्त: | प्रौढशालायाम्, अपि च कलाशालायां स: उत्तमान् अङ्कान् प्राप्तवान् | १९१६त: १९२१ पर्यन्तं स: कॊलकाता- विश्वविद्यालयस्य भौतिकशास्त्रविभागे पाठितवान् | तदा तस्य मित्त्रॆणमित्रॆण 'मेघनाद साहा' महभागेन सह जर्मन् -भाषां पठित्वा ऐन्स्टैन् महोदयस्य 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रथमाङ्ग्लानुवादम् कृतवान् । १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानीन्तननूतने ढाकाविश्वविद्यालये भौतिकशास्त्रविभागे कार्यम् ऊढवान् |
 
१९२४ तमे वर्षे, यदा बसुवर्य: ढाकाविश्वविद्यालयस्य भौतिकशास्त्रविभागे 'रीडर्' पदव्याम्स्थानॆ कार्यं कुर्वन् आसीत्, तदा स: प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तानांसिद्धान्तानाम् उपयॊगमंउपयॊगं विना कॆवलं कणानाम् अवस्थानां गणनाया: एकां नूतनां विधिम् उपयुज्य, व्युत्पत्तिम् विवृण्वन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकासु अस्य प्रकाशनॆ असफल: स: तं लेखं [[अल्बर्ट आइन्स्टाइन]] प्रति प्रेषयामास | ऐन्स्टैन्वर्य: तल्लेखस्य प्रामुख्यं ज्ञात्वा स्वयं तस्य जर्मन् भाषया अनुवादं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिकेअतिश्रीलभौतिकशास्त्रपत्रिकायां बसुवर्यस्य कृतेनाम्ना प्रकाशयामास । तदनन्तरं बसु महाभगस्यबसुमहाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकलसंख्याशास्त्रम् '(Bose-Einstein quantum statistics) इत्येव प्रख्यातंप्रख्यातम् अभवत् | अनया प्रत्यभिज्ञतया बसुवर्य: प्रथमवारं भारतात् बहि: गन्तुं शक्त: भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, [[अल्बर्ट आइन्स्टाइन]] इत्यादि प्रमुख वैज्ञानिकेभ्य-प्रमुखवैज्ञानिकै: सह संशोधनं चकार |
 
तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाखांढाकां प्रत्यागम्य ढाका विश्वविद्यानिलयेढाकाविश्वविद्यानिलये प्राध्यापक:, अपि च भौतिकशास्त्रविभागस्य अध्यक्ष: अभवत् | १९४५ पर्यन्तं स: तस्मिन्नेव विश्वविद्यानिलये पाठयितवान्पाठितवान् | स: तद्विश्वविद्यानिलयस्य विज्ञान विभागस्यविज्ञानविभागस्य प्राध्यक्षस्य पदवीं चिरकालंचिरकालम् विवाहऊढवान् | यदा भारतस्य विभजनं अनिवार्य:अनिवार्यम् अभवत्, तदा स: कल्कत्ताम्कॊलकातां प्रत्यागम्य कल्कत्ताविश्वविद्यानिलये १९५६ पर्यन्तं पाठयितवान्पाठितवान्, यदनन्तरं स: सेवानिकृत्तिंसेवानिवृतिं प्राप्य 'प्रॊफ़ॆसर् ऎमॆरिटस्' अभवत् | सः प्रान्तीयप्रान्तीयबाङ्ग्लाभाषया बाङ्ग्ला भाषायां विज्ञान प्रचारम्विज्ञानप्रचारं कर्तुं अपि प्रयतत।प्रायतत। तस्य संस्कृतभाषाज्ञानमपि अतिअतिव सम्यक् आसीत्। सः तस्यस्वस्य द्वादशवर्षे एव कालिदासस्य 'मेघधूतम्मेघदूतम्' अपठत् । बसु महोदयःबसुमहोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) न्यूट्न्, वैनर् महाभागेनमहाभागाभ्यां सह प्रथम श्रेणींप्रथमश्रेणीं प्राप्तवान्। सः 'ऎस्राज्' नामक सङ्गीतवाद्यम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि।
एषः महोदयः १८७४ फेब्रवरितमवर्षस्य १८७४फेब्रवरिमासस्य तमेचतुर्थॆ दिनान्केदिनाङ्कॆ दिवंगतःदिवङ्गतः
 
== बोस्-आइन्स्टैन् संघननिका ==
"https://sa.wikipedia.org/wiki/सत्येन्द्रनाथ_बसु" इत्यस्माद् प्रतिप्राप्तम्