"गुप्तसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
{{वम्शः|
| नाम =गुप्तसाम्राज्यम्
| मानचित्रःमानचित्रम् = [[चित्रं:Guptaempire.gif|thumb|250 px|नीलम्-गुप्तगुप्तसाम्राज्यम् साम्राज्यम् ४००CEक्रि.पू.४००]]
| कालः = क्रि.पू. २४०-५५०
| पूर्ववंशः =कन्ववंशः
| पूर्ववम्शः =कन्ववम्शः
| आगमिवंशः=पालवंशः
| आगमिवम्शः=पालवम्शः
| प्रस्थापकःस्थापकः =श्रीगुप्तः
| शासनप्रकारः =राज्यम्
| प्रधानपुरी =पाटलिपुत्रः
| मुख्यभाषाःमुख्यभाषा =संस्कृतम्
| मताः =वैधिकधर्मःवैदिकधर्मः, बौद्धधर्मः च
}}
[[चित्रं:India-Qutb-Iron.jpg|thumb|left|150 px|गुप्तसाम्राज्यकालात्गुप्तसाम्राज्यकालस्य अयस्तम्भम्अयस्तम्भः]]
गुप्तराज्यकालम्गुप्तराज्यकालः भारतस्य सुवर्ण्कालम्सुवर्णकालः इति कथ्यते । गुप्तवम्शःगुप्तवंशः श्रीगुप्तेन स्थापितः। अस्मिन् काले अनेके कवयः वैज्ञानिकाः गणितज्ञाः च अवसन् । गुप्तराजसभायाम्गुप्तराजसभायां कालिदासार्यभट्टवरहमिहीरविष्णुशर्मनादयःकालिदासार्यभट्टविष्णुशर्मवराहमिहिरादयः विद्वाम्सःविद्वांसः अवसन्। मध्य-एशियहूणाः एतद् राज्यम्राज्यं अनष्यन्।नाशितवन्तः ।
 
== गुप्तवंशस्योद्भवनम् ==
== गुप्तवम्शस्योद्भ्वनम् ==
ए.स्एस्.अल्टेकरः नामकः ऐतिहासकः गुप्तवम्शिनःगुप्तवंशिनः वैश्याः इति मन्यते यथा स्मृतिषु 'गुप्त' इति शब्दम्शब्दः वैश्याणां वैश्याणाम्नामन्तरे नामन्ते एव उपयुक्तम्उपयुक्तः इति कथ्यते।
 
== श्रीगुप्तघटोत्कचौ ==
पङ्क्तिः २४:
 
== चन्द्र्गुप्तःI (३१९-३३५) ==
[[चन्द्रगुप्त १|चन्द्रगुप्तःI]] एव प्रथमः गुप्तमहाराजः आसीत्। सः कुमारदेवी नाम लीच्चवीराजपुत्रीम्लीच्चवीराजपुत्रीं परिणीय तेषाम् उपकारेण प्रयागम्प्रयागं साकेथपुरीम्साकेथपुरीं च् अजयत्। सः राजाधीराजःराजाधिराजः इति अभिधानम्अभिधानं प्राप्तवान्।
 
== समुद्रगुप्तः (३३५-३८०) ==
[[चित्रं:SamudraguptaCoin.jpg|100px|left|समुद्रगुप्तःII]]
[[समुद्रगुप्त|समुद्रगुप्तः]] सः महान् सेनापतिः आसीत्। सः पाञ्चलान् मालवान् यौधेयान् अभिरान् च अजयत्। तस्य साम्राज्यस्य सीमाः उत्तरदिशि हिमालयः दक्षिणे नर्मदा पुर्वस्याम्पुर्वस्यां दिशि लौहित्य पश्चिम्याम् च यमुना अभवन्। सः अश्वमेधयज्ञम् अकरोत्। तस्य सभायाम्सभायां हरिशेना वसुबन्धुः अर्यसङ्गादयः पण्डिताः अवसन्। सः विष्णुभक्तः आसीत्।
<br />
<br />
<br />
== रामगुप्तः ==
[[रामगुप्तः]] समुद्रगुप्तस्य पुत्रः आसित्।आसीत्। सः देवीचन्द्रगुप्तनाट्ये वर्णितः। तस्य केचन सिकाः अपि सन्ति।
 
== चन्द्रगुप्तःII-विक्रमादित्यः(३८०-४१३) ==
[[चित्रं:ChandraguptaIIOnHorse.jpg|100px|left|चन्द्रगुप्तःII]]
[[चन्द्रगुप्त विक्रमादित्यचन्द्रगुप्तविक्रमादित्य|चन्द्रगुप्त विक्रमादित्यःचन्द्रगुप्तविक्रमादित्यः]] दत्तदेव्याः पुत्रः आसीत्। सः कुण्टल देशस्यकुन्तलदेशस्य (द्रुवस्वामिनी) नागदेशस्य (कुभेरनागा) च् राजकुमार्यौ परिणीतवान्। तस्य दुहिता प्रभावतिप्रभावती गुप्ता वाकाटक राजानम् रुद्रसेनम् विवाहम् अकरोत्।
 
सः रुद्रसिम्हविराजितान्रुद्रसिंहविराजितान् शकान् विजित्य सौराष्ट्रम् अन्तर्गतवान्। सः वङ्गान् च् अजयत्। ततः सः पश्चिमोत्तरदिशि वक्षुतीरे वसतः परसिकान् कम्बोजान् हूणान् पुर्वस्याम्पुर्वस्यां दिशि च किराटान् किन्नरान् च अभिभवति स्म। सः देवगरपुरे दशावतारमन्दिरम् अस्थापयत्। तस्य शासने चित्रकला शिल्पकला साहित्यम् च् अवर्धन्त। तस्य सभायम्सभायां नवरत्नानि अवसन् तेषु कालिदासः एकः
<br />
 
== कुमारगुप्तःI (४२३-४५५) ==
[[कुमारगुप्तःI]] विक्रमादित्यस्य द्वितीयः पुत्रः आसीत्। सः महेन्द्रादित्यः इति सज्ञाम्संज्ञाम् उरीकृतवान्।
 
== स्कन्दगुप्तः(४५५-४६७) ==
[[स्कन्दगुप्तः]] गुप्तवम्शस्यगुप्तवंशस्य अन्तिमः महान् राजा आसीत्। सः विक्रमादित्यः इति अभिधानम् उरीकृतवान्। तेन पश्चिमोत्तर दिशायाःपश्चिमोत्तरदिशायाः पराक्रमन्तः हूणाः जिताः।
 
== साम्राज्यस्य अन्तः ==
ओप्रटोरमानमिहिरकुलैः नेताःनेतारः हूणाः निर्बलान् गुप्तराजान् अजयन्।
==== अन्तिमगुप्तराजाः ====
* पुरुगुप्तः (४६७-४७३)
पङ्क्तिः ६१:
 
== सेना ==
गुप्तराजानम्गुप्तराज्ञां सेना सम्यक्प्रणिहिता वीर्यवती चासित्।चासीत्। सेनायाम्सेनायां बहवः धन्विनः पादसैनिकाः च अवर्तन्त। धनाः अयसा अथवा वेणुना निर्मिताः आसन्। शुलकवचखङ्गयुक्ताःशूलकवचखङ्गयुक्ताः सैनिकाः ताम् अपालयन्। ते सकवचान् गजान् उपायुज्यन्।उपायुजन्। तेषम्तेषां सेनयाम्सेनायां बहवः रथिनः आसान्।आसन्। ते नगरनाशकान्नगरनाशकाणि शस्त्रन्शस्त्राणि बिन्दिपालन् च उपायुज्यन्।उपायुजन्। तेषाम् नौसेना अपि आसीत्। परन्तु यथा शाकाणाम् पारसिकाणाम् च अश्वधन्भिनः आसन् तथ गुप्तानाम् न अभवन्।
== राजनीतिः ==
 
राष्ट्रम्राष्ट्रं षड्विम्शतिषड्विंशति प्रदेशभुक्तिरूपेणप्रदेशरूपेण भिन्नम्विभक्तम् आसीत्। एवम्एवं प्रदेशान्प्रदेशाः विशयरुपेणविषयरूपेण भिन्नान्विभक्ताः आसन्। विशयपतिःविषयपतिः अधिकरणसङ्गसहितः विशयम्विषयं समधितिष्टतिसमधितिष्ठति स्म। सङ्गे नगरश्रेष्टीनगरश्रेष्ठी सार्थवाह्ःसार्थवाहः प्रथमकुलिका प्रथमकायस्था चाभवन्। विषयस्य खण्डः वीथी इति कथ्यते।
== राज्यनीतिः ==
राष्ट्रम् षड्विम्शति प्रदेशभुक्तिरूपेण भिन्नम् आसीत्। एवम् प्रदेशान् विशयरुपेण भिन्नान् आसन्। विशयपतिः अधिकरणसङ्गसहितः विशयम् समधितिष्टति स्म। सङ्गे नगरश्रेष्टी सार्थवाह्ः प्रथमकुलिका प्रथमकायस्था चाभवन्। विषयस्य खण्डः वीथी इति कथ्यते।
 
== दायम् ==
[[चित्रं:Indischer_Maler_des_6._Jahrhunderts_001.jpg|thumb|left|150 px|अजन्तागुहबौध्दचित्रःअजन्तागुहबौद्धचित्रम्]]
* गणितम्गणितविज्ञानादि विज्ञानंम्क्षेत्रेषु च अवर्धन्त। अस्मिन् काले एव [[आर्यभटः]] [[वराहमिहिर:]] [[ब्रह्मगुप्त:]] इत्यादयः गणितज्ञाः अवसन्।
* बहवःबहूनि काव्याःकाव्यानि नाटकाःनाटकानि च रचिताः। [[कालिदासः]] अपि अस्मिन् काले एव अवसत्।
* [[नालन्दा|नालन्दादयः]] विश्वविद्यालयनिविश्वविद्यालयाः स्थापितानि।
* अस्मिन् काले राजानः अनेके देवालयाःदेवालयान् स्थूपाःस्तूपान् च अमिन्वन्। तेषु [[गुप्तलिपिः|गुप्तलिप्याम्]] अनेकेअनेकानि अभिलेखनानि कृतानि।
 
== बाह्यसम्पर्कतन्तुः ==
== बाह्यसम्बन्धाः ==
* [http://www.flonnet.com/fl2422/stories/20071116504306400.htm Frontline Article on Gupta Period Art]
* [http://regentsprep.org/Regents/global/themes/goldenages/gupta.cfm Regents Prep:Global History:Golden Ages:Gupta Empire]
"https://sa.wikipedia.org/wiki/गुप्तसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्