"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
{{वम्शः|
| नाम =मौर्यसाम्राज्यम्
| मानचित्रःमानचित्रम् = [[चित्रं:Maurya Dynasty in 265 BCE.jpg|thumb|2८0 px|नीलम्-मौर्यमौर्यसाम्राज्यम् साम्राज्यम् २६५BCEक्रि.पू.२६५]]
| कालः = क्रि.पू. ३२२-१८५
| पूर्ववम्शःपूर्ववंशः =नन्दवंशः
| आगमिवम्शःआगमिवंशः=शुङ्गवंशः
| प्रस्थापकः = चन्द्रगुप्तमौर्यः
| शासनप्रकारः =राज्यम्
| प्रधानपुरी =[[पाटलिपुत्रः]]
| मुख्यभाषाःमुख्यभाषा =संस्कृतम्, प्राकृतम्
| मताः =वैधिकधर्मःवैदिकधर्मः, बौद्धधर्मः जैनधर्मः च
}}
 
मौर्यसाम्राज्यम्मौर्यसाम्राज्यं प्राचीनभारतस्य एकम्एकं विशालं साम्राज्यम् आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे चन्द्रगुप्तमौर्येण स्थापितम्। अस्य राजधानी पाटलिपुत्रपुरम् आसीत्। कन्द्रगुप्तमौर्यःचन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरम्अनन्तरं नन्दराजम्नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतपश्चिमोत्तरभारतं परिजयतेस्वायत्तीकृतवान्। स्म।एतस्याः एतत्वसुधायाः वसुदायाःश्रेष्ठराज्येषु महिष्टराज्येषुअन्यतमः एकम् अवर्तत।अभवत्। चन्द्रगुप्तः कलिङ्गम्कलिङ्गात् ऋते समस्तभारतम्समस्तभारतं विजितवान्।जितवान्। तस्य पौत्रः अशोकः कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशॊकः बौद्धधर्मम्बौद्धधर्मं स्वीकृतवान्। अस्मिन् काले कौटिल्येन अर्थशास्त्रंअर्थशास्त्रम् अपि लिखितम्। अशॊकस्य सिंहस्थम्भंसिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
Image:Magadha.GIF|[[मगधः]] क्रि. पू. ४००
Image:Nanda Empire.gif|[[नन्दवंशः]] क्रि.पू. ३२३
Image:Chandragupta Empire 320 BC.gif|मौर्यसाम्राज्यम् क्रि.पू. 320 BCE
Image:Chandragupta mauryan empire 305 BC.gif|मौर्यसाम्राज्यम् 305क्रि.पू. BCE305.
Image:Chandragupta Maurya Empire.gif|मौर्यसाम्राज्यम् 300 BCक्रि.पू. 300
Image:Mauryan Empire Map.gif|अशोकः कलिङ्गम्कलिङ्गं जितवान् 265क्रि.पू. BCE265,
</gallery>
==चाणक्यः चन्द्रगुप्तश्च==
{{Main|चन्द्रगुप्तमौर्यः}} {{Main|चाणक्यः}}
चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्तयाचाणक्यस्य सकलाम्आदेशानुसारं सकलां भारतवर्षाम् अजयत्। सः शाक्यकुलेशाक्यकुलीयः क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम्यवनभूपतिं विजित्य तक्षशीलेतक्षशीलायाम् अभिषिक्तः अभिषेक्तः।जातः। अतः सः भारतस्य एकीकर्ता इति मन्यते। चन्द्रगुप्तस्य कथा एव मृच्छकटिके वर्णितम्।वर्णिता।
 
==बिन्दुसारः==
{{Main|बिन्दुसारः}}
बिन्दुसारः द्वितीयः मौर्यसम्राट् आसीत्।(जन्म:३२०क्रि क्रि.पू .३२०, राज्यकालम्ः२९८-२७२क्रिराज्यभारकालः क्रि.पू.२९८-२७२)। सः [[चन्द्रगुप्तमौर्यः|चन्द्रगुप्तमौर्यस्य]] पुत्रः आसीत्। तस्य द्वौ पुत्रौ आस्ताम्। ते सुसीमः अशोकः च। अशोकः उज्जयिन्याः प्रशासकः सुसिमः तक्षशीलायाः प्रशासकः च आस्ताम्। सः अमित्रघातकः अजातशत्रुः इत्यादीनि अभिधानानि अलभत। यवनाः तम् "amitrochates" वा "allitrochates" इति अकथयन्।
 
==अशोकः==
{{Main|अशोकः}}
अशोकः (क्रि.पू. २६९-२३२ क्रि पू) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे रुधिराविलम् रुधिराविलम्रुधिराविलं रणम्रणरङ्गं दृष्ट्वा हिंसाम्हिंसां त्यक्त्वा बौद्धधर्मम्बौद्धधर्मं स्वीकृतवान्। सः अनेकानाम्अनेकेषाम् अभिलेकनानाम्अभिलेखनानाम् स्तुपानाम्स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानम्अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियदेवानाम्प्रियः इति नाम्न्योःनाम्ना अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदन्ग्रन्थयोःअशोकवदनदिव्यवदनग्रन्थयोः कतिथम्।कथितम्।
 
==प्रशासनम्==
अस्य साम्राज्यस्य चत्वारः विषयाः आसन्। ते टोशाली(पूर्वस्याम्) उज्जयिनी(पश्चिमे) तक्षशिला(उत्तरे) सुवर्णगिरिः(दक्षिणे) च आसन्। राजकुमारः विषयाधिपतिः अभवत्। सः महामात्यैः उपकृतः। पाटलीपुत्रः राज्यधानी आसीत्। मन्त्रीपरिषद् महाराजम् उपादिशत्। अस्य राज्यस्य प्रशासनतन्त्रम्प्रशासनतन्त्रं कौटिल्येन अर्थशास्त्रे वर्णितम्। अस्य राज्यस्य सेना तत्कालस्य बलवत्तमा गरिष्ठा च आसीत्। मौर्यसेनायाम् ६००००० पादसैनिकाः ३०००० अश्वाः ९००० गजाः च आसन्। महाराजस्य अनेके गुप्तचराः अपि आसन्आसन्। |[[चित्रं:MauryanRingstone.JPG|thumb|मौर्यमुद्रिका]]
 
==राष्ट्रकर्मनिर्वाहः==
==राष्ट्रकर्मनिर्वाहं==
मौर्यसाम्रज्यम्मौर्यसाम्राज्यम् अतिक्षेम्यंअतिक्षेमयुक्तम् आसीत्। करग्रहणस्य विधयः अर्थशास्त्रे वर्णिताः। अस्मिन् काले विदेशवाणिज्यःविदेशवाणिज्यम् अवर्धत। यवनराज्येभ्यःयवनराज्यानां कृते क्षौमसम्बारभोज्यानि इत्यादीनि वस्तूनि विक्रेताः।विक्रीतानि।
[[चित्रं:MauryanCoin.JPG|thumb|मौर्यरजतसीकामौर्यरजतनाणकम्]]
 
==धर्माः==
मौर्यसाम्राज्ये वैदिकधर्मः प्रमुखः आसीत्। राजसभायाम् अनेके ब्राह्मणाः अवसन्। अशोकस्य बौद्धधर्मग्रहणात् अनन्तरम् अपि ब्राह्मणाः नृपतिना पूजिताः। अशोकः बौद्ध्धर्मम्बौद्धधर्मं प्रासारयत्। सः स्थूपान्स्तूपान् अपि स्थापितवान्। अशोकस्य पौत्रः सम्प्रतिः जैनधर्मम्जैनधर्मं गृहीतवान्।
[[चित्रं:MauryaStatuettes.jpg|thumb|मौर्यप्रतिमाः]]
[[चित्रं:MauryanStatuette2ndCenturyBCE.jpg|thumb|मौर्यशिल्पःमौर्यशिल्पम्]]
==स्थापत्यः==
अशोकः अनेकानिअनेकान् स्थाम्भानिस्तम्भान् अस्थापयत्। पट्नानगरस्य धूमशकटालयस्य समीपे पाटलिपुत्रस्य ध्वंशाः सन्ति। ते केचन गुहासु अपि मन्दिराणि निर्मितवन्तः।
<gallery>
चित्रं:Asokanpillar.jpg|अशोकस्य सिंहस्थम्भम्सिंहस्तम्भः
चित्रं:CunninghamMauryan.jpg|बराबर् -गुहा
</gallery>
 
==नाशनम्==
[[चित्रं:Demetrius_I_MET_coin.jpg|thumb|यवनराजस्य डॆमॆट्रियुसः दिनारा]]
सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजम्मौर्यमहाराजं बृहद्रथम्बृहद्रथं हत्वा [[शुङ्गवंशः|शुङ्गसाम्राज्यम्]] स्थापितवान्। पश्चिमोत्तरदिशि डॆमॆट्रियुस् नाम यवनराजः स्वराज्यम्स्वराज्यं गृहीतवान्। अस्य राज्यधानीराजधानी सगला आसीत्।
 
 
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्