"सिन्धुसंस्कृतिः" इत्यस्य संस्करणे भेदः

(लघु) सिंधुदरीसंस्कृतिः सिन्धुखातसंस्कृतिः प्रति प्रविचलित।: दरी इत्युक्ते गुहा इत्यर्थः| अत्...
No edit summary
पङ्क्तिः ४:
[[Image:CiviltàValleIndoMappa.png|right|thumb|180px|सिन्धुदरीसंस्कृतिः]]
 
सिंधुदरीसंस्कृतिःसिन्धुखातसंस्कृतिः(क्रि पू ३३००-१३००) एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः उद्भिन्ना।आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत। अस्याः विस्तारस्य उन्नतिःविस्तारः २५०० - १९०० वर्षेषु अभवत्। अस्याः जनाः अनेकानि नगराणि प्रस्थापितवन्तः।संस्थापितवन्तः। तेषु हरप्पापुरी एव प्रथमा उद्भिन्ना। अतः एव सिन्धुदरीसंस्कृतिःसिन्धुखातसंस्कृतिः हरप्पा संस्कृतिःहरप्पासंस्कृतिः इति ख्याता।
 
==नगराणि==
[[Image:Mohenjodaro Sindh.jpeg|thumb|left|310px|मोहेञ्जोदारोपुरी]]
सिन्धुसंस्कृतेः नगराणि सुसंचिन्तिताःअत्युत्कृष्टाः आसन्। पथ्याःपथाः वीथयः च विशालाः आसन्। सुन्दराणि गृहाणि इष्टिभिःइष्टिकाभिः निर्मितानि सन्ति। नगरेषु अनेके नौकाश्रयाः धान्यकूटाः वस्तुगृहाणि स्नानगृहाणि च आसन्। पुर्यः भित्तिभिः रक्षिताः। नगरेषु दुर्गाः अपि अवर्तन्त। तेषु जलनिर्गमः अपि आसीत्। पुरिषुपुरीषु अनेके चित्रकाराः शिलपकाराः कुम्भकाराः वणिजाःवणिजः पुरोहिताः च अवसन्।
 
==कला धर्मः चधर्मश्च==
 
[[File:Dancing Girl of Mohenjo-daro.jpg|thumb|upright|नृत्यन्ती बालिका]]
[[File:IndusValleySeals.JPG|left|thumb|सिन्धुदरीमुद्रिकाःसिन्धुखातमुद्रिकाः]]
ते अनेकेअनेकानि सुन्दरान्सुन्दराणि शिल्पान्शिल्पानि निर्मितवन्तः। ते मुद्राणिमुद्राः आभरणानि अपि अरचयन्। ललनाः नेत्राञ्जनम्नेत्राञ्जनं, सिन्दूरीम्सिन्दूरं, कङ्कणानि च अधारयन्।धारयन्ति स्म।
शिशवः क्रीडनकैः क्रीडिन्ति स्म । ते पशुपतिम्पशुपतिं शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः सन्ति।आसन्।
शिशवः क्रीडनकैः क्रीडितवन्तः। ते विणारूपकम् अवादयन्
ते पशुपतिम् शिवलिङ्गानि च अपूजयन्। अनेकासु मुद्रासु स्वस्तिकाः सन्ति।
 
==लिपिः==
Line ८४ ⟶ ८३:
[[war:Sibilisasyon ha Indus Valley]]
[[zh:印度河流域文明]]
==इदमपि दृश्यताम्==
==अपि दृष्टव्यम्==
[[कांस्यकालम्]]
"https://sa.wikipedia.org/wiki/सिन्धुसंस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्