"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
विष्णुः सनातनधार्मिकाणाम्सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकःएकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः्|लक्ष्मीः। वाहनं गरुडः|गरुडः। आदिशेषस्य उपरि तस्य शयनम्।
==दशावताराः==
==दशावतारम्==
स: सताम्सतां संरक्षणाय दुष्टानां विनाशाय च भूमौ पुनः पुनः जायते। सः उवाच "
::परित्राणाय साधूनां विनाशाय च दुष्कृतांदुष्कृताम्
::धर्मसंस्थापनार्थाय सम्भवामि युगे युगे।युगे तस्य
तेन दश मुख्यावताराणिअवताराः गृहीताः सन्ति। ते ;
*मत्स्यः - प्रलयसम्येप्रलयसमये नारायणः हयग्रीवम् विहत्यहत्वा जीविनः अपालयत्।
*कूर्मः - कूर्मरूपेकूर्मावतारे विष्णुः समुद्रमन्थने देवान् उपाकरोत्।
*वराहः - हरिः वराहरूपेवराहरूपेण हिरण्याक्षम्आविर्भूय हिरण्याक्षं हत्वा भूवम्भुवम् अरक्षत्।
*नृसिंहः - नारयणः असुरम्असुरं हिरण्यकशिपुम् अमारयत् ।
वराहः नृसिंहः वामनः परशुरामः रामः कृष्णः बलरामः/बुद्धः कल्की च। सः अस्ति करुणापरः अस्ति। तस्य भक्ताः वैष्णवाः इति कथ्यन्ते।
 
 
==नाम==
निरुक्ते "यद्विषितो भवति तद्विष्णुर्भवति"इति कथ्यते। आदिशङ्करः विष्णोः अर्थः सर्वत्रगतः इति उच्यते।अवदत्।
==लक्षणानि==
विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।
==सहस्रनामानि==
भिष्मःभीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते।
<gallery>
File:Halebidu Lakshminarayana.jpg|लक्ष्म्या सहितः नारायणः हलेबिडु
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्