"चार्वाकदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
<br>
<br>
चार्वाकदर्शनं (Charvaka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । चिन्तनगाम्भीर्यदृष्टया पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं [[दर्शनम् | दर्शनं]] चार्वाकदर्शनम् इति | [[बृहस्पतिः]] एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते | चार्वाकदर्शनस्य्चार्वाकदर्शनस्य स्वतन्त्रग्रन्थःमूलग्रन्थः इदानीं न उपलभ्यते | चार्वाकदर्शनं, धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति| चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति | किन्तु एतावता न् निर्णेतव्यं यत् ते भोगैकतत्पराः दुराचाराः च आसन् इति | अहिंसा, शान्तिप्रियता, यध्दनिषेधःयुद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः |
 
अस्य्अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम्नाम दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव [[मोक्षः]] । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।
किमपि नास्ति इति ते वदन्ति । प्रलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य् देहस्य पुनरागमनं कुतः ?’<ref>चार्वाकदर्शनम्</ref> इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षम् तेषाम् एकमात्रं प्रमाणम् |
 
:::यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।
:::भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति
लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण् अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपहनुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥
 
लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण्नीतिकामशास्त्रानुसारेण अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपहनुवानाःअपह्नुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥
पृथिवी-अप्- तेजो-वायु -रुपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते । प्रत्यक्षमेव प्रमाणम् । शरीरस्य कृते अपेक्षितो अर्थ-कामौ पुरुषार्थौ स्तः । वेदः कल्पितः, अतः प्रमाणं भवितुं नार्हति । इति मन्वते चार्वाकाः ।
 
पृथिवी-अप्- तेजो-वायु -रुपात्मकंरूपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते । प्रत्यक्षमेव प्रमाणम् । शरीरस्य कृते अपेक्षितो अर्थ-कामौ पुरुषार्थौ स्तः । वेदः कल्पितः, अतः प्रमाणं भवितुं नार्हति इति मन्वते चार्वाकाः ।
क्) पृथिव्यप्तेजोवायवः तत्वानि ।
 
ख) तेभ्यः चैतन्यम् ।
क्:क) पृथिव्यप्तेजोवायवः तत्वानितत्त्वानि
ग) चैतन्यविशिष्टः कायः पुरुषः ।
:ख) तेभ्यः चैतन्यम् ।
घ) कामार्थौ पुरुषार्थी ।
:ग) चैतन्यविशिष्टः कायः पुरुषः ।
ङ) मरणं मोक्षः इति संग्रहः ।
:घ) कामार्थौ पुरुषार्थीपुरुषार्थौ
:ङ) मरणं मोक्षः इति संग्रहः ।
 
तथाहि-
::देहस्य नाशो मुक्तिस्तु न ज्ञानात् मुक्तिरिष्यते ॥
::अत्र चत्वारि भूतानि भूमिवार्यनलानिलाःभूमिवारयुर्नलानिलाः
::चतुभ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
::..........................(सं.द.सं)
 
 
"https://sa.wikipedia.org/wiki/चार्वाकदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्