"गुरु गोविन्द सिंह" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु)No edit summary
पङ्क्तिः १:
==गुरुगोविन्दसिंहः==
[[image: Guru Gobind Singh 1.jpg |right|thumb|गुरुगोविन्दसिंहः]]
गुरुगोविन्दसिंहः(Guru gobind singh) व्यक्तित्वम् अतीव विशिष्टम् | गुरुगोविन्दस्य प्रतापं, समाजमुद्दिश्य तस्य विचारधारां परिचाययन् विवेकानन्द:"स्मरतु ! भवान् देशसौभाग्यं यदि इच्छति तर्हि गुरुगोविन्दसिंहः इव भवतु । अस्माकं देशवासिन: सहस्रदोषाणां अन्वेषणावसरॆ तेषु हिन्दुरक्तं प्रवहतीति विषयं न विस्मरतु भवान् । ते भवतः हानिं कर्तुम् उद्यता: चॆत् अपि न चिन्तयतु, तान् आराध्यदेवान् भावयित्वा पूजयतु । भवन्तं ते दूषयन्ति चेदपि तैः सह सस्नेहं सम्भाषणं करोतु । ते भवन्तं बहिष्कुर्वन्ति चेत् दूरं गत्वा शक्तिमान् गुरुगोविन्दसिंह इव मृत्युगुहायां सुखं निद्रातु । तादृशः एव नैजहिन्दुरुपेण स्थातुं शक्नोतीति आदर्शः अस्माकं पुरतः सर्वदा भवेत् । आगच्छतु वयं विवादान् सर्वान् अपसार्य आत्मीयताधाराः सर्वत्र प्रवाहयामः " इति अवदत्। अग्रॆ अपि तस्य विषयॆ [[विवेकानन्दः|विवेकानन्द]]स्वामिनः वचनानि एवम् आसन्- "किञ्चित् लक्ष्यं स्वीकृत्य जनैः सह एकीभूय युद्धं कुरु । पक्षिभिः साकम् अपि युद्धं भवतु मिलित्वा युद्धं कुरु । तदैवतदा एव भवान् गुरुगोविन्दसिंहसदृश: भवितुम् अर्ह:"इति उक्तवान् ।अग्रॆ "पक्षिभिः साकं वा भवतु मिलित्वा युद्धं कुरु "इति उक्ति: लॊकॊक्तिरूपॆण प्रसिद्धा अभवत्। सामान्यपक्षिषु अपि एतावतीं शक्तिं जागरयितुं आत्मविश्वासः यस्मिन् आसीत् स एव शिक्खानांसिक्खानां दशमगुरुः गुरुगोविन्दसिंह इति ज्ञातव्यम् अस्माभि:। [[गुरुनानकः|गुरुनानकेन]] आरब्धा गुरुपरम्परा दशमगुरुणा समाप्ता ।' अस्मदनन्तरं गुरुग्रन्थसाहिबः एव गुरु: इति भावनीयम्’ इति गुरुगोविन्दसिंहेन कृता व्यवस्थैव इदानीमपि आचरणे प्रचलति ।
समाजं संस्कर्तुम्, एकात्मताम्, अखण्डतां, धर्मे निष्ठां च समाजे निर्मातुं, तदद्वारा एकं शुभपरिणामं साधयितुमेव गुरुनानकः शिक्खपथम्सिक्खपथम् आरब्धवान् । अनेकान् विघ्नान् अस्मिन् प्रयत्ने सः सधैर्यं सम्मुखीकृतवान् । गुरुतेजबहदूरस्य आत्मार्पणानन्तरं तस्य पथअनुयायिभि: अनेकसमस्याः समाक्रान्ताःसम्मुखीकृता:त्यागं,त्यागस्य आत्मसमर्पणंआत्मसमर्पणस्य याचितुम्च अपॆक्षां पूरयितुं एकं नायकत्वम् आवश्यकंआवश्यकम् आसीत् जातम् । तदा निकषोपले परीक्षितमिव गुरुगोविन्दसिंहस्य स्वरूपं प्रत्यक्षमभवत्प्रकटितम् अभवत्
==बाल्यम्==
[[File:GuruGobindBirthPlace.jpg|thumb|right|300px|गुरुगोविन्दसिंहस्य जन्मस्थानम्]]
गुरुगोविन्दस्य बाल्ये जाता एकाकाचित् सङ्घटनाघटना । औरङ्गजेबस्य अत्याचारान् अनुभूयसॊढुम् अशक्ता: कॆचन काश्मीरब्राह्मणाः गुरुतेजबहदूरस्य समीपमागतवन्तः । तेभ्यः अत्याचारेभ्यः विमुक्त्यर्थंविमॊचनं प्राप्तुं 'कमपि उपायं सूचयितुंसूचयतु' इति प्रार्थितवन्तः ।गुरुतेजबहदूरः। गुरुतेजबहदूरः विचारे मग्नः । पितरं विचारमग्नं दृष्ट्वा बालः गोविन्दसिंहः कारणं पृष्टवान् । गुरुतेजबहदूरः समाहितवान् -"कस्यापि महापुरुषस्य आत्मसमर्पणेनैव एषा समस्या परिष्कृतापरिहृता भवति ।भविष्यति"इति विवृतवान्तस्यतस्या: समस्याया: परिहारं सूचयितुम् समाधानरूपेणइव बालगोविन्दः अवदत् -"भवतः अपेक्षया महापुरुषः अन्यः कःअपॆक्ष्यतॆ किम् ?" इति । तदा गोविन्दस्य वयः केवलं नववर्षाण्येव । एतावति लघुवयसि तथातस्य स्तिमितं,मनॊस्थैर्यं स्थिरं,दृढविश्वासं साक्षात्स्पष्टं च्वच: कुमारेण उक्तंदृष्ट्वा श्रुत्वा गुरुतेजबहदूरस्य हृदयंगुरुतेजबहदूरस्य आनन्दतरङ्गितम्हृदयॆ अभवत्आनन्दतरङ्गा: उद्भुता:‘यदि गुरुतेजबहदूरः मतान्तरं स्वीकरोति, तदा ब्राह्मणाः सर्वेऽपि मतपरिवर्तनार्थं सिध्दाः सन्ती’ति वार्ताम् [[औरङ्गजेबः|औरङ्ग्जेबं]] श्रावितवान् सः । तदनन्तरं देहल्यां गुरुतेजबहदूरस्य आत्मसमर्पणं नूतनेतिहासम् एव अजनयत् ।गुरुपीठस्वीकरणात्। गुरुपीठस्वीकरणात् पूर्वंपूर्वमॆव गुरुगोविन्दस्य एतादृशदूरदृष्टिः आसीत् । पितरमेव समर्पयितुं सिद्धः एषः वीरकिशोरः एतामेव भावनां स्वकुटुम्बजनानां मनस्सु अपि दृढं रोपितवान्दृढमारोपितवान्
तस्यगुरुगॊविन्दस्य द्वौ पुत्रौ हसन्तौ एव युद्धरङ्गे कुर्दितौकूर्दनं कृतवन्तौ । अन्यौ द्वौ कनिष्ठपुत्रौ सजीवसमाधिं प्राप्तवन्तौ । तयोः मुखतः ‘परित्रायताम्’ इति बाधाकरः दीनः आर्तस्वरः अपि न निर्गतः । तथा स्वकुटुम्बं सर्वमपि समर्प्य समाजस्य पुरतः, देशस्य पुरतः एकम् आदर्शं स्थापितवान् गुरुगोविन्दसिंहः । तावदेव न सन्न्यासंसंन्यासं, वैराग्यं प्राप्तवतः एकस्य युवकस्य हृदये नवीनमुत्साहं, सम्यग्जीवनदृष्टिं च सः निर्मितवान् ।
अनन्तरकाले सः युवक एव बन्दाबैरागी भूत्वा विदेशीयसर्वकारस्य यमराजः जातः । देशहितार्थं सर्वस्वार्पणे एव स्वजीवनसाफल्यमस्तीति अनुभूतिं प्राप्तवान् च ।
अक्बरेण निर्मिता राजकीयपरा शान्तिः यदा नष्टा अभवत् तदा गुरुगोविन्दः जातः । तदैवतदा एव औरङ्गजेबस्य कुटिलविधानानां कारणेन पञ्जाबपञ्जाबॆ, महाराष्ट्रयोःमहाराष्ट्रॆ च सङ्घर्षणानाम्सङ्घर्षाणाम् आरम्भः अभवत् ।
सत्यमेवमस्ति यत् अन्यमतेभ्यःअन्यमतानां विषयॆ असहिष्णुता औरङ्गजेबतः आरब्धा नासीत्आरब्धा, शाहजहानकालतः एव सा अनुवर्तमानाअनुवर्त्यमाना आसीत् ।
१६३२ ईशवीयाब्दे शाहजहानः स्वराष्ट्रे नूतनदेवालयानां निर्माणं न करणीयमिति शासनं कृतवान् । निर्मीयमाणानां देवालयानां भङ्गंभञ्जनं कृतवान्कारितवान् । अक्बरेण कृतः गोवधनिषेधः अपि तदा अपनीतः । एतेषां सर्वेषां फलरुपेणफलस्वरुपेण मुघलशासनं प्रति जनानां विरोधः वर्धते स्म । अम्धुरासमीपे जाटजातीयाः भूस्वामिनः गोकुलस्य नायकत्वे क्रान्तिं कृत्वा मघुलसेनानायकंमुघलसेनानायकं, तस्य सैनिकान् अमारयन् । तदा गुरुगोविन्दस्य वयः केवलं त्रीणि वर्षाण्येव । तं विप्लवं यद्यपि पालकाः शमितवन्तःतस्य विप्लवस्य शमनं कृतवन्तः तथापि अन्तरग्निः ज्वलन्नेवासीत् । गुरुगोविन्दे पञ्चवर्षप्राये सति राजा छत्रसालः औरङ्गजेबं विरुध्य युद्धं कुर्वन्नासीत् । अनन्तरवर्षे एव ‘नारनेल’ प्रान्तीयाः सतनामीसम्प्रदायजनाः युद्धं कॄतवन्तःकृतवन्तः । तेन औरङ्ग्जेबस्य सेनानिवहाः अकम्पन्त । ''''दुर्गादास''''स्य, ''''महाराणाराजसिंह''''स्य वीरगाथाः श्रुत्वा त्रयोदशवर्षीयस्य गुरुगोविन्दस्य शरीरं पुलकितं भवति स्म ।
==तत्कालीनसमाजस्थितिः==
तस्मिन् स्मये हिन्दुसमाजः कुलमतादिद्वेषैः बहुधा विभक्तः बलहीनः आसीत् । विदेशीयानाम् आक्रमणं विरोद्धुमपि अशक्तः आसीत् । एतादृशस्थितेः कारणतः पञ्जाबप्रान्तस्य अन्तिमपालकस्य अनङ्गपालस्य अनन्तरं गुरुनानकपर्यन्तं इत्युक्तेतन्नाम ४५० वर्षपर्यन्तंवर्षाणि यावत् हिन्दुसमाजायहिन्दुसमाजस्य सहकारंसहयॊगं दातुम् एकोऽपि पुरतः नागतवान् । ''''गुरुनानकः'''' पञ्जाबे स्थितान् पीडितान्, उपेक्षितान्, आत्मविस्मृतिमतः जनान् प्रथमवारंऎदम्प्राथम्यॆन जागरितवान् । एतादृशसामाजिकराजकीयपरिस्थितिषु गुरुगोविन्दस्य जननम् अभवत् । विक्रमशकेविक्रमशकवर्षॆ १७२३ तमे वर्षे (ईशवीये१६६६) ४७६८ कलियुगाब्दे कार्तिकशुद्धसप्तम्यां तस्य जन्म अभवत् ।
गुरुतेजबहदूर्ःगुरुतेजबहदूर: स्वपत्न्या [[गुजारि]] इत्यनया अन्यैश्च कैश्चित् शिष्यैः सह प्राग्भारतयात्रायै प्रस्थितः । अन्तर्वत्नीं पत्नीं कैश्चित् शिष्यैः सह ‘पाट्ना’ नगरे त्यक्त्वा सः असमप्रदेशं गतावान् । तत्रस्थःतत्र एव सः गुरुगोविन्दस्य जन्मविषयंजन्मवार्तां ज्ञातवान् ।
पितुः आत्मसमर्पणानन्तरं गुरुगोविन्दः गुरुपीठं स्वीकृतवान् । तदा तस्य वयः नववर्षाण्येव । तदनन्तरम् अष्टवर्षपर्यन्तंअष्टवर्षाणि यावत् सः आनन्दपुरे एव स्थित्वा शस्त्रशास्त्रादिविद्याः अभ्यस्तवान् । तस्य शिष्याणां कृतेऽपि शिक्षणव्यवस्थां कृतवान् । बहुदूरप्रदेशेभ्यः आगतेभ्यः कविभ्यः आश्रयं कल्पितवान् । सुदूरप्रान्तेषु व्याप्तानां शिक्खजनानांसिक्खजनानां कृते आज्ञापत्रं प्रेषयित्वा शस्त्राणि, धनं च एकत्रीकृतवान् । एकां लघुसेनां निर्माय तान् सैनिकान् सर्वयुद्धविद्यासु निपुणान् कृतवान् ।
==गुरुगोविन्दस्य प्रथमः सङग्रामः==
१६८९ तमे वर्षे एप्रिल् मासे गुरुगोविन्दः स्वजीवने प्रथमसङ्ग्रामे भागं गृहीतवान् । गुरुगोविन्दस्य प्रवर्धमानां शक्तिं दृष्ट्वा अन्येषु राजसु भीतिरवर्धत । जातीयताभावप्रेरकान् गुरुगोविन्दस्य प्रयत्नान् विफलान् कर्तुं ते सर्वे एकीभूताः ।
कलिहारराज -भीमचन्द्रपुत्रस्य अज्मीरचन्द्रस्य विवाहसन्दर्भे सर्वे राजानः गढवाले स्वसेनाभिः सह समाविष्टाः । विवाहानन्तरं गोविन्दसिंहम् आक्रान्तुं सिद्धाः जाताः । एतां वार्तां ज्ञात्वा ‘पावुटा’ ग्रामस्थः गोविन्दसिंहः युद्धव्यूहे भागरूपेण ‘भङ्गानि’ ग्रामे सैन्यं निवेश्य स्वयमपि सङ्ग्रामे भागं गृहीतवान् ।
पञ्जाबे ‘सिंहीरा’ प्रान्ते फकीरेण्फकीरेण (महम्मदीयसन्न्यासिना ) सय्यद् बहदूरशाहेन सह ग्रुरुतेजबहदूरस्य घनिष्ठसम्बन्धः आसीत् । तस्य सूचनानुसारं गुरुगोविन्दसिंहः पञ्चशतं पठानसैनिकान् स्वसैन्ये स्वीकृतवान् । किन्तु कालेखान् इति सेनानायकं विनाविहाय सर्वेपि सैनिकाः शत्रुपक्षे सम्मिलिताः । सय्यद् बहदूरशाहः एतं विषयं ज्ञातवान् । तत्क्षणेअनुक्षणं स: स्वीयसप्तशतशिष्यैः, चतुर्भिः पुत्रैश्च सह गुरुगोविन्दस्य साहाय्यं कर्तुं प्रस्थितवान् ।
सय्यदबहदूरस्य पुत्रद्वयम्, अनेके शिष्याः च युद्धे मृताः । तस्मिन् युद्धे गुरुगोविन्दः जयं प्राप्तवान् । पर्वतीयराजाः स्वसेनया सह पलायिताः । गुरुगोविन्दसिंहः विजयलक्ष्म्या सह आनन्दपुरं प्राप्तवान् । समुचिते समये सहकृतवानिति सय्यदं सवैभवं सत्कृतवान् । अनन्तरं सः लोहगढ, आनन्दगढ, केशगढ, फतेगढ इत्यादिदुर्गाणि निर्मितवान् ।
पराजिताः राजानः सर्वेऽपि गुरुगोविन्दसिंहेन सह सन्धिं कृतवन्तः । ते राजानः औरङ्गजेबाय करप्रदानमपि त्यक्तवन्तःपरित्यक्तवन्तःतेनअत: मुघलसेनाः तेषां राज्यानि आक्रान्तुम् आगताः । किन्तु गुरुगोविन्दसिंहस्य साहाय्येन ते मौघलसिनिकान्मॊघलसैनिकान् पलायितान् कृतवन्तः । केषाञ्चन दिनानामनन्तरं पुनः ते राजानः स्वदौर्बल्यकारणतः मुघलचक्रवर्तिना सह सन्धिं कर्तुं सिद्धाः अभवन् । औरङ्गजेबस्य आदेशेन सुबेदारस्य दिलावरखानस्य सेना तस्य पुत्रस्य रुस्तुमस्य नेतृत्वेन गुरुगोविन्दसिंहम् आक्रान्तुं प्रस्थिता । पक्षद्वयं युद्धाय सिद्धम् अभवत् । किन्तु युद्धप्रारम्भसमये तत्र प्रवहन्त्यां नद्यां दुर्भरजलाप्लावकारणतः मुघलसैनिकाः तुरोगताः । तदनन्तरं हुसेनखानः इति सेनापतिः राजभ्यः धनं लुण्ठितुम् आरब्धवान् । गुरुगॊविन्दसिंहस्य सेना तमपि पराजित्य पलायितं कृतवती । तस्मिन् समये दक्षिणे स्थितः औरङ्गजेबः तां वार्तां श्रुत्वा स्वपुत्रं मुअज्जम्मुआज्झमम्ं सेनया सह प्रेषितवान् । मुघलसेना अन्यान् राज्ञः जितवती, आनन्दपुरं तु सुरक्षितमासीत् । एतान् सर्वान् विषयान् गुरुगोविन्दसिंहः स्वस्य "' विचित्रनाटकम्"' इति ग्रन्थे लिखितवान् । मुघलसैनिकाः परिवृत्य गताः, तथापि यदाकदापि तैः सह संघर्षणंसङ्घर्ष: अनिवार्यमितिअनिवार्य: इति गुरुगोविन्दसिंहः जानाति स्म । अत एव सः सर्वदा पुनरपि सन्नद्धः सन् योग्यं बलं सिद्धं कर्तुं प्रयतमानः आसीत् । समाजे स्थितः सम्पन्नवर्गः समाजे परिवर्तनम् आनेतुं नाङ्गीकरोतीति, तेन परिवर्तनेन स्वस्य विशिष्टं स्थानं नष्टं भवतीति भयमनुभवतीति च सः जानाति स्म । अत एव समाजस्थान् सामान्यजनान् समीकर्तुम् प्रयत्नं प्रारब्धवान् ।
==वैशाखीपर्वदिनम्==
गुरुगोविन्दसिंहः वैशाखीपर्वदिनंवैशाखीपर्वदिनस्य पुरस्कृत्यसन्दर्भॆ अनेकसहस्राणांसहस्रश: उपस्थितानां स्वशिष्याणां पुरतः उपविष्टः आसीत् । तदा सर्वान् विस्मितान् कुर्वन् सः स्वस्य कोशतः असिं बहिःखड्गं निष्कास्य पृष्टवान् -‘युष्मासु केऽपि धर्मार्थं प्राणत्यागं कर्तुं सिद्धाः सन्ति वा ?’इति । प्रश्नश्रवणेनैव सभायां कलकलरवः आरब्धः । स च कोलाहलः वर्धमानः आसीत् । तदा गुरुगोविन्दसिंहः पुनः द्वित्रवारं तमेव प्रश्नं पृष्टवान् । तावदेवतावता लाहोरप्रान्तीयः क्षत्रिययुवकः दयारामः उत्थाय ‘अहमस्मि’ इति वदन् पुरतः आगतः । गुरुगोविन्दसिंहः तम् अन्तः नीतवान् । ततः पूर्वमेव तत्र बद्धस्य अजस्य शिरः कर्तयित्वा रक्तसिक्तेन तेन खड्गेन बहिरागतवान् । पुनः तमेव प्रश्नं पृष्टवान् । इदानीं देहलीतः आगतः जाट् जातीयः युवा धर्मदासः पुरतः आगतवान् । तमपि अन्तः नीतवान् । बहिरागत्य पुनः तमेव प्रश्नं पृष्टवान् । तृतीयपर्याये द्वारिकानिवासी रजकः मोहनचन्दः पुरतः आगतवान्, तमपि पूर्वजनद्वयमिव अन्तः नीतवान् । एवं पुनः पर्यायद्वयं पृष्टे सति जगन्नाथपुरीवासी पाचकः हिम्मतः, बीदरवासी क्षुरकः साहबचन्दः पुरतः आगतवन्तौ ।ऽऽऽऽऽऽऽऽऽऽऽऽऽ
==प्रतिज्ञास्वीकारः==
गुरुगोविन्दसिंहः एतेषां पञ्च जनानां कृतॆ सुन्दरवस्त्राणि धारयित्वा तान् ‘पञ्चप्याराः’ इति सम्बोधितवान् । तान् यदा सः सभायाम् आनीतवान् सभ्याः साश्चर्यं लज्जया नताः । एतेषु पञ्चप्यारेषु एकः एव क्षत्रियः अन्ये सर्वेऽपि निम्नवर्ग इति भाव्यमानवर्गीया एव आसन् । गुरुगोविन्दसिंहः प्रथमं तेषां दीक्षां दत्तवान् । सर्वान् विस्मापयन् स्वयमपि तामेव दीक्षां स्वीकृतवान् । खालसां गुरुस्थाने स्थापयित्वा स्वयं तु गुरुरपि सामान्यखालसा इव तान् सेवितवान् । अनन्तरं तैः सह् उपविश्य भोजनं कृतवान् । स्वस्य सर्वाधिकारान् तेभ्यो दत्तवान् । तैः प्रतिज्ञां कारितवान् स्वयमपि तां प्रतिज्ञां कृतवान् । एवं गुरुगोविन्दसिंहः स्वस्मात् पूर्वं नवपुरुषेभ्यः परम्परायां स्थितं शिक्खसमुदायं खालसापद्धतिं प्रति नीतवान् । सः एवमवदत् - ‘ईश्वरस्य निश्चलाराधने एव तीर्थयात्रा, दानं दया तपः, संयमनं च अस्तीति यः भावयति, यस्य हृदये पूर्णज्योतिषः प्रकाशोऽस्ति सः पवित्राकार एव "खालसा" इति’; ‘धनिक-निर्धन-कुल-वर्गभावान् नाशयित्वा सर्वे समाना एवे’ ति च सः प्रकटितवान् । स्वीयानां सर्वेषामपि नाम्नामन्ते सिंहशब्दः भवेदिति आदिष्टवान् च । अस्मिन् समये एव स्वकीयं नाम अपि गुरुगोविन्दसिंह इति परिवर्तितवान् ।
==ईश्वरस्य विजयो निशिचतः==
गुरुगोविन्दसिंहः बाह्यकार्याणां , चिह्नानां च अभ्दुतां शक्तिं ज्ञातवान् । तेन प्रारब्धस्य दीक्षासंस्कारस्य "पहुल" इत्यस्य वास्तविकः अर्थः एष एव । पहुलसंस्कारे सर्वे मिलित्वा कयाचित् विशिष्टया प्रक्रियया स्वीकृतं जलं अमृतमिति भवयन्ति । सः एकं नूतननिनादं दत्तवान् ।"वाहे गुरुजीका खालसा -वाहे गुरुजी के फते"खालसा ईश्वरीयः भवति - ईश्वरस्य विजयो निशिचतः ।
"https://sa.wikipedia.org/wiki/गुरु_गोविन्द_सिंह" इत्यस्माद् प्रतिप्राप्तम्