"शिवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। स एव विश्वनाशकः अस्ति। तस्य पत्नी पार्वती अस्ति।
==लक्षणाः==
शिवः भस्मेन अवलिप्तः अस्ति। तस्य कण्ठः निलः। सः स्वकण्ठे सर्पम् धारयति। तस्य त्रयः अक्षाः सन्ति। सः स्वजठासु गङ्गाम् धारयति। सः मुकुठेमुकुटे शशिनम् धारयति। तस्य करे डमरुः अस्ति।
 
[[af:Sjiwa]]
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्