"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: ko:바가바타 푸라나
(लघु)No edit summary
पङ्क्तिः २९:
[[Image:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा]]
 
'''भागवतपुराणम्''' हिन्दूधर्मस्य अनुयायीनांअनुयायीनाम् अष्टादशपुराणनांअष्टादशपुराणॆषु मध्येअन्यतमम्। एकः।एतत् अस्मिन्पुराणं '''श्रीमद्भागवतम्''' अथवा केवलम् भागवतञ्च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योग]] अस्ति,अस्ति। पुराणे कृष्णायकृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवतःभगवान् रूपेइति रूपॆण वा चित्रितःचित्रितवन्त: कृतमस्ति।सन्ति। एतत् अतिरिक्तम्अतिरिच्य अस्मिन् पुराणे रसभावस्यरसभावं भक्तिनिरुपणञ्च कृतमस्तिकृतवन्त:सन्ति, परंपरागतरुपेणपरम्परागतरुपेण एतत्एतस्य पुराणस्य रचयिता [[व्यासः]] आसित्। श्रीमदभागवतम् भारतीयवाङमयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तम्उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकश्लोकेषुप्रत्येकं श्रीकृष्ण-प्रेमेणश्लोक: सुगन्धितमस्ति।श्रीकृष्णप्रेम्णा सुगन्धित:अस्ति। साधन-ज्ञानःज्ञानं, सिद्धज्ञानःसिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैत समन्वयेनद्वैताद्वैतसमन्वयेन सह प्रेरणादायी विविधानि उपाख्यानानि अद्भुतप्रकारेण संग्रहिताःसङ्गृहीतानि सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
 
भागवतपुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यो एकाम्एकां कथांकथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सम्पूर्णानाम्सर्वॆषाम् अवताराणां संक्षिप्तरुपेण वर्णितमस्ति।वर्णनं कृतमस्ति।
 
==स्कन्ध==
{| class="wikitable"
|-
! स्कन्धसंख्या
! स्कन्ध संख्या
! विवरणम्
! विवरण
|-
|प्रथमस्कन्ध:
|प्रथम स्कन्ध
| भक्तियोग: तथतथा भक्तियोगात् उत्पन्नउत्पन्नस्य वैराग्यस्य वर्णनम्।
|-
|द्वितीयस्कन्ध:
|द्वितीय स्कन्ध
|ब्रह्माण्डस्य उत्त्पत्ति: एवं विराट् पुरुषस्यविराट्पुरुषस्य स्थिति: स्वरूपं स्वरूप।च।
|-
|तृतीयस्कन्ध:
|तृतीय स्कन्ध
|उद्धवद्वारा कृष्णस्य बाल -चरित्र वर्णन।-वर्णनम्।
|-
|चतुर्थस्कन्ध:
|चतुर्थ स्कन्ध
|राजर्षि ध्रुव: एवं पृथु: आदीनांइत्यादीनां चरित्राणि।
|-
|पञ्चमस्कन्ध:
|पंचम स्कन्ध
|समुद्र, -पर्वत, -नदी, -पाताल, नरक आदीनां-नरकादीनां स्थिति।स्थिति:।
|-
|षष्ठस्कन्ध:
|षष्ठ स्कन्ध
|देवता, मनुष्य, पशु, पक्षी आदीनांइत्यादीनां जन्मस्यजन्मन: कथा।
|-
|सप्तमस्कन्ध:
|सप्तम स्कन्ध
|हिरण्यकश्यिपु, हिरण्याक्षेण-हिरण्याक्षाभ्यां सह प्रहलाद-चरित्र।प्रह्लादस्य चरितम्।
|-
|अष्टमस्कन्ध:
|अष्टम स्कन्ध
|राजवंशानां विवरणानि।
|-
|नवमस्कन्ध:
|नवम स्कन्ध
|श्रीरामस्य कथा।
|-
|दशमस्कन्ध:
|दशम स्कन्ध
|भगवानभगवत: श्रीकृष्णस्य अनन्त लीला।अनन्तलीला:।
|-
|एकादशस्कन्ध:
|एकादश स्कन्ध
|यदु वंशस्ययदुवंशस्य संहारः।
|-
|द्वादशस्कन्ध:
|द्वादश स्कन्ध
|विभिन्न युग तथाविभिन्नयुगा: प्रलय: तथा भगवतः उपांग आदीनांउपाङ्गादीनां वर्णन।वर्णनम्।
|-
|}
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्