"माघः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
}}
 
संस्कृते प्रसिध्देषुप्रसिद्धेषु पञ्चसु महाकाव्येषु शिशुपालवधमप्येकम् । महाकविर्माघः अस्य रचयिता । शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते ।
 
==जन्मवृत्तान्तः==
==जन्म वृत्तान्तः==
शिशुपालवधस्य अन्ते पञ्चसु पध्येषुपद्येषु माघः किञ्चिन्निवेदयति । तदनुसारेण ज्नायतेज्ञायते माघस्य पितामहः सुप्रभदेवः य: किल वर्मलातनाम्नो राज्नःराज्ञः मन्त्री बभूव । माघस्य पितुर्नामपितुः नाम दत्तकः इति ।
 
==देशकालादयः==
==देश-कालः==
राजास्थानस्य वसन्तपुरप्रदेशे वर्मलातराजस्य कञ्चन शिलालेखः सम्पातःसम्प्राप्तः । अस्य लेखस्य समयः क्रि. श. ६२५ इति निश्चितः । अयमेव वर्मलातः यदि माघपितामहस्य आश्रयदातेति सम्भाव्यते तर्हि माघस्य समयः प्रायः क्रि. श्. ६७५-७५० भवेदिति सम्भाव्यते । शिशुपालवधस्य द्वितीयसर्गस्थितः,
 
":::अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
शब्दविध्येव:::शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥"
 
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुध्दिन्यासंजिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
 
==कृतयः==
शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उध्दवेनउद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।
 
==प्रशंसा==
काव्यशास्त्रमर्मज्नःकाव्यशास्त्रमर्मज्ञः माघः बहुविध्यापारङ्गतःबहुविद्यापारङ्गतः वैदिकधर्मतत्त्वज्नश्चासीदितिवैदिकधर्मतत्त्वज्ञश्चासीदिति शिशुपालवधपरिशीलनेन निश्चेतुं शक्यते ।
 
"उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयोगुणाःत्रयो गुणाः ॥"
 
"तावभ्दा भारवेर्भाति यावन्माघस्य नोदयः ।"
पङ्क्तिः ४७:
"नवसर्गे गते माघे नवशब्दो न विद्यते"
 
इत्यादयः माघकवेः प्रशंसापराः बहूक्त्तूयःउक्तयः विराजन्ते ।
 
[[वर्गः:संस्कृत कवयःसंस्कृतकवयः]]
[[वर्गः:काव्यम्]]
[[वर्गः:संस्कृतसाहित्यम्]]
"https://sa.wikipedia.org/wiki/माघः" इत्यस्माद् प्रतिप्राप्तम्