"वाल्मीकिः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः २:
<br>
<br>
वाल्मीकिमहर्षिः '''[[रामायणम् |श्रीमद्रामायण]]'''स्य कर्ता | अयम् '''आदिकवि'''रित्युच्यते | अस्य।अस्य पिता '''प्रचेताः''' | '''रत्नाकरः''' इति वाल्मीकेः मूलं नाम | प्रचेतसः पुत्रः इति कारणेन '''प्राचेतसः''' इति अस्य अपरं नाम | जन्मना अयं व्याधः आसीत् |
==रत्नाकरः वाल्मीकिरभूत्.....==
रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म | एकदा तस्मिन् मार्गे '''नारदमहर्षिः''' समागतः | नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान् | किन्तु नारदमहर्षिः तन्मुखे विशिष्टं तेजः अवलोक्य रत्नाकरेण सह प्रीत्या सम्भषणं कृतवान् | चौर्यं कृत्वा धनसम्पादनस्य उद्देशं पृष्टवान् | तदा गृहजनानां सन्तोषार्थं चौर्यं कृत्वा जीवन् अस्मीति रत्नाकरः प्रत्युत्तरं दत्तवान् | तदा चौर्यकर्मणः पापविषये नारदः रत्नाकरायरत्नाकरं बोधयित्वा,किमिदं पापफलं गृहजना: अपि भोक्तुं सिद्धाः? इति नारदः पुनः प्रश्नं पृच्छति | रत्नाकरः निरुत्तरो भूत्वा गृहं प्रतिनिवर्तते | नारदेन पृष्टं प्रश्नं गृहजनानां सकाशे अपृच्छत् | परं गृहजनाः पापभाजः भवितुं नेष्टवन्तः |नेष्टवन्तः। रत्नाकरः यथार्थमवगच्छति | ज्ञानोदयः सञ्जायते | पुनः नारदमहर्षेः सकाशं गत्वा जीवने स्वकृतदोषार्थं क्षमां याचते | नारदः सन्मार्गे स्वात्मानं योजयितुंगमनम् उपदिश्य रत्नाकराय मन्त्रोपदेशं कृतवान् |अनन्तरं रत्नाकरः नारदेन उपदिष्टं मन्त्रमनुसृत्य तपः कर्तुमारब्धवान् | बहोः कालपर्यन्तंकालं यावत् तपः कृतवतः तस्योपरि वल्मीकः प्रवृद्धः | अनन्तरं वल्मीकात् बहिरागत इति हेतोः तस्य 'वाल्मीकिः' इति नाम्ना प्रसिद्धोऽभूत् |
 
==शोकः श्लोकत्वमागतः==
[[Image:Valmiki Ramayana.jpg|thumb|200px|श्रीमद्रामायणस्य रचनायां वाल्मीकिः]]
एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीतमसानदीं प्रति गतवान् आसीत् | नद्याः मञ्जुलं जलं दृष्ट्वा '''रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा''' इत्येवं नदीजलं वर्णयति | तस्मिन्नेव क्षणे कश्चित् व्याधः द्वयोः क्रौञ्चपक्षिणोः मिथुनसमये एकंएकेन शराघातेन अमारयत्हननं |करॊति स्वस्याः प्रियतमस्यस्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत् |तस्य।तस्य मुखात् शापः श्लोकरूपेण निःसृतः | स च -
:::::मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः |
:::::यत्क्रौञ्चमिथुनादेकमवधि: काममोहितम्॥ इति ॥
:::::यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् || इति ||
 
एष एव श्लोकः रामायणस्य बीजभूतोऽभवत् | अनन्तरं वाल्मीकिः श्रीमद्रामयणं रचयितुं ब्रह्मणा आदिष्टः | नारदमहर्षिः संक्षेपेण रामायणकथाम् उपदिष्टवान् |
 
==आश्रमे आश्रिता [[सीता]]==
[[File:Valmiki Hermitage.jpg|thumb|वाल्मीकिमुनेः आश्रमे सीता]]
रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण [[सीता]] परित्यकापरित्यक्ता | तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत् | आश्रमे एव कुशलवयोः जननमभवत् | बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः | अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ |कण्ठस्थीकृतवन्तौ।
 
 
"https://sa.wikipedia.org/wiki/वाल्मीकिः" इत्यस्माद् प्रतिप्राप्तम्