"तमिळ्‌" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: so:Luqada Tamil-ka
(लघु)No edit summary
पङ्क्तिः १:
'''तमिळ्‌ द्रविड-भाषा परिवारस्‍य एकाकाचित् भाषा.'''
 
तमिळ्‌भाषा पृथिव्‍यां प्राचीनतम-भाषासुप्राचीनतमभाषासु अन्यतमा.अन्यतमा। द्रविड-परिवारस्यद्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्य: अधिकं पुरातनी समृद्धा च.
 
 
<table border="1" cellpadding="2" cellspacing="0" align="right" width="300">
<tr><th colspan="2" bgcolor=mediumspringgreen><big>तमिळ ('''தமிழ்''')</big></th></tr>
<tr><td valign="top">कुत्र वदति:वदन्ति</td><td>'''[[भारतभारतम्]]''', [[श्री लंकाश्रीलङ्का]], [[सिंगापूरसिङ्गापूर]], [[मलेशिया]]</td></tr>
<tr><td valign="top">क्षेत्र:</td><td>[[तमिल नाडुतमिलनाडु]]</td></tr>
<tr><td valign="top">कुल वाचक:</td><td> ६१ दशलक्ष</td></tr>
<tr><td valign="top">[[List of languages by total speakers|Ranking]]:</td><td>18</td></tr>
पङ्क्तिः २८:
 
 
तमिळ्‌पुराणानुसारेण तमिळ्‌भाषाया: रचना भगवता शिवेन कृताकृता। तेन च तमिळ्‌-व्‍याकरणम्‌ [[अगस्तयअगस्त्य]]मुनये उपदिष्टम्‌.उपदिष्टम्‌।
 
'''[[श्रीअरविन्द]]स्य मतानुसारेणमतानुसारं आर्य-द्रविड-भाषाणांद्रविडभाषाणां सम्पर्क: अधिकम्‌ अन्तरङ्गअधिक: विस्तृतश्च.विस्तृतश्च। अनेन एतत्‌ सम्भाव्यते यत्‌ इदंएतस्या: विभिन्नकुलद्वयंविभिन्नं कुलम् इति। कस्याश्चित्‌ लुप्त-प्राक्तन-भाषाया:लुप्तप्राक्तनभाषया उद्‌भूता उद्‌भूतम्‌.एषा।'''
 
== तमिळ्‌ लेखनम्‌ ==
 
तमिळ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णा: देवनागरी-वर्णा:
इव प्रयुज्यन्ते.प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्च वर्गीयवर्णापञ्चवर्गीयवर्णा: एव सन्ति.सन्ति।
 
* [http://ta.wikipedia.org तमिळ्‌ विकिपीडिया]
"https://sa.wikipedia.org/wiki/तमिळ्‌" इत्यस्माद् प्रतिप्राप्तम्