"सस्तनः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (robot Adding: koi:Нимӧтчиссез
(लघु)No edit summary
पङ्क्तिः १:
सस्तनाः अस्थिमन्ताःअस्थिमन्त: प्राणिन: सन्ति।
* ते दुग्धेन स्वशिशून् भोजयन्ति। ते स्वशिशून् पालयन्ति।
* ते उष्णरक्तिनःउष्णरक्तवन्त: सन्ति।
* तेषाम्तेषां देहाःशरीरं केशैः अपिवृत्ताः।आवृतं भवति।
* ते जरायुजाःजरायुज: पशवः सन्ति। परं चतुरःचत्वार: सस्तनाः अण्डजाः सन्ति।
अद्य ५४०० सस्तनजातयः लोके जीवन्ति। तेशु नीलतिमिङ्गिलः एव गरिष्ठः।
 
सस्तनाः विविधवातावर्णेषुविविधवातावरणॆषु जीवन्ति। केचन सस्तनाः शीतलस्थानेषु वसन्ति। तेषाम्तेषां निरन्ध्राः केशाः सन्ति। उष्ट्रादयः मरौ वसन्ति। जत्वः उद्पतन्ति। तिमिङ्गिलाः मत्स्यभेदाः च समुद्रे वसन्ति। चतुराः वानराः वृक्षेषु वसन्ति।
 
== चित्राणि ==
<gallery>
image:Ursus maritinus.jpg| [[हिमबल्लूकःहिमभल्लूकः]]
image:Big-eared-townsend-fledermaus.jpg| [[जतुः]]
image:Camel seitlich trabend.jpg |[[उष्ट्रः]]
पङ्क्तिः १८:
== गणता ==
महासाम्राज्यम्: [[Biota]]
* साम्राज्यम्: [[Eukaryota]] (येषां कोशासुकोशेषु कोशकेन्द्रःकोशकेन्द्रम् अस्ति)
** राज्यम्: ''' '''Metazoa''' (येषाम् बहवः कोशाः सन्ति)
*** राज्यकम्: [[Eumetazoa]] (येषाम् ऊतयः सन्ति)
पङ्क्तिः ३२:
******** वर्गः: [[Proboscidea]] ([[हस्थी]])
******** वर्गः: [[Cetacea]] ([[तिमिङ्गिलः]] [[मत्स्यभेदः]] च)
******** [[Rodentia]] ([[मूषःमूषक:]])
******** वर्गः: [[Lagomorpha]] ([[शशः]])
******** वर्गः: [[Chiroptera]] ([[जतुः]])
"https://sa.wikipedia.org/wiki/सस्तनः" इत्यस्माद् प्रतिप्राप्तम्