"मनुष्यः" इत्यस्य संस्करणे भेदः

(लघु) r2.5) (robot Adding: szl:Czowjek
(लघु)No edit summary
पङ्क्तिः २:
<br />
<br />
मनुष्यजातेः वैज्ञानिकनाम ''Homo sapiens'' अस्ति यस्य अर्थः प्रबुद्धमनुष्यः।प्रबुद्धमनुष्यः इति। ते द्विपदाः सन्ति। तेषाम्तेषां मिश्रितामिश्रितावासा: वासा वर्तते।वर्तन्ते। अतः एव ते भाषयितुम्भाषयितुं प्रमाणयितुम्प्रमाणयितुंशक्नुवन्तः।शक्नुवन्ति। ते भावपूर्णाः च सन्ति।भवन्ति। ते हस्ताभ्याम् यन्त्राणि अपि उपयुज्यन्ति।उपयुज्य कार्यं कुर्वन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तवेषुजन्तुषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन्संरक्षन्त: संघेषुसमूहरूपेण वसन्ति।
[[चित्रम्:human-gender-neutral.png|thumb|right|225 pix|मनुष्यः]]
ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नितिम्नीतिं धर्मम्धर्मं च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति भोजनम्।भोजनं पचन्ति वस्त्रान्वस्त्राणिधारयन्ति।धरन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।
 
ते अन्टार्टिकाम्अन्टार्टिकाभूभाग्ं मुक्त्वाविहाय सर्वेषु महाद्वीपेषु वसन्ति।
 
== संस्कृतिः ==
मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते [[पाषाणकालम्पाषाणकाल:]] [[कांस्यकालम्कांस्यकाल:]] [[अयस्कालम्अयस्काल:]] च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् स्थापयित्वाउपस्थाप्य कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणिदूरवाणी-गणनिगणकयन्त्रादीनां इत्यादीनाम्विविधयन्त्राणां विविधानाम् यन्त्राणाम् निर्माणम्निर्माणं कृत्वा क्षेमेणसुखेन वसन्ति।
[[चित्रम्:Hong Kong Skyline Restitch - Dec 2007.jpg|thumb|left|225 pix|महानगरम्]]
 
== जीवविद्या ==
माध्यम् औन्न्त्यम् : ५ - ६ पा.
माध्या गुरुता : पुं : ७६-८३ स धा. स्त्री : ५४-६४ स धा.
माध्यजीवनम् : ३०-८३ वर्षाणि
मनुष्याणां चर्म कृष्णं कपिशं पीतं पाटलं श्वेतं वा वर्तते। मनुष्यकेशा: अपि कृष्णा: कपिशा: रक्ता: पीता: श्वेता: वर्तन्ते।
मनुष्याणाम् चर्मम् कृष्णम् कपिशम् पीतम् पाटलम् वा श्वेतम् वर्तते। मनुष्यकेशः अपि कृष्णः कपिशः रक्तः पीतः वा श्वेतः वर्तते।
[[चित्रम्:Human_skeleton_front_en.svg|thumb|right|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]
 
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्