"वन्दे मातरम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
.. '''वन्दे मातरम्''' ..
 
१८७० तमे वर्षे ब्रीटिशः जनाःब्रीटिशजनाः "गाड सेव द क्वीन" गीतम् सर्वेभ्यसर्वैः कृतेगातव्यम् गायनम्इति अनिवार्यनियमं कृतवन्तः| आंग्ल जनाणामआङ्ग्लजनैः कृतस्य एतस्य आदेशआदेशस्य कारणातः बंकिमचन्द्र्स्यबङ्किमचन्द्रस्य मनसि बहुमहान् रोषरोषः अभवतउत्पन्नः |
सः तस्मिन् काले ब्रिटिशब्रिटिशसर्वकारे सर्वकारेकार्यरतः कार्यरत आसित्आसीत् | प्रायः रोषरोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनारचनां "गाड सेव द क्वीन" गीतस्य विकल्प रुपेणविकल्परूपेण १८७६ तमे वर्षे कृतवानकृतवान् |
प्रारम्भे एतस्मिन् गीते पक्तीपङ्क्तिद्वयम् द्वयम् आसितआसीत्, तत् अपि संस्कृते एव | १८८२ तमे वर्षे यदा सः [[आनन्द मठःआनन्दमठः]] नामनानाम्ना बाग्लावङ्गभाषया उपन्यासः लिखितवानकादम्बरीं लिखितवान्, तदा वन्दे मातरम्-गीतस्य अपि विस्तारविस्तारं कृत्वा योजितवान् | विस्तारावसरे अस्मिन् वङ्गशब्दाः अपि योजिताः अभवन् | [[आनन्दमठः|आनन्दमठे]] क्रूरैः मुस्लिमराजैः संन्यासिनां विरोधः यः प्रदर्शितः तस्य कथा अस्ति | एतस्यां कादम्बर्यां संन्यासिनः वन्दे मातरं गीत्वा उत्साहं प्राप्य युद्धं कृतवन्तः |
कृत्वा योजितवान | विस्तार अन्नतरम् एतस्मे बाग्ला शब्दाः अपि आगतवन्तः | [[आनन्द मठः]] क्रूर मुस्लिम राजाणाम् संन्यासिन् द्वारा विरोध कथा अस्ति | एतस्मिन उपनयासे
संन्यासिन् वन्दे मातरम् गीत्वा उत्साह वर्धन प्राप्तवा युद्धम कृतवन्तः |
 
 
Line १४ ⟶ १२:
सुजलां सुफलां मलयजशीतलाम्
 
शस्यसस्य श्यामलां मातरं .
शुभ्र ज्योत्स्ना पुलकित यामिनीम्
 
"https://sa.wikipedia.org/wiki/वन्दे_मातरम्" इत्यस्माद् प्रतिप्राप्तम्