"ब्रह्मवैवर्तपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{ ज्ञानसन्दुक पुस्तकम्
| name = ब्रह्मवैवर्त पुराणब्रह्मवैवर्तपुराणम्
| title_orig =
| translator =
| image = [[file:ब्रह्मवैवर्तपुराण.gif|150px]]
| image_caption = शिव,गीताप्रेस गोरखपुरस्य आवरण पृष्ठम्आवरणपृष्ठम्
| author = वेदव्यासवेदव्यासः
| illustrator =
| cover_artist =
| country = [[भारतभारतम्]]
| language = [[संस्कृतम्]]
| series = [[पुराणपुराणम्]]
| subject = [[श्रीकृष्णश्रीकृष्णः]] [[भक्ति|भक्तिरसभक्तिरसः]]
| genre = हिन्दू धार्मिक ग्रन्थहिन्दूधार्मिकग्रन्थः
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages = १८,००० श्लोकानिश्लोकाः
| isbn =
| oclc =
पङ्क्तिः २४:
}}
 
ब्रह्मवैवर्त पुराणब्रह्मवैवर्तपुराणं वेदमार्गस्य दशमदशमं पुराणम्। अश्मिन्अस्मिन् पुराणे भगवान्भगवतः श्रीकृष्णस्य लीलानां विस्तृत रुपेणविस्तृतरूपेण वर्णनं, श्रीराधायाः गोलोक-लीलागोलोकलीलायाः तथाअवतारलीलायाः अवतार-लीलायाः सुन्दर विवेचनानिसुन्दरविवेचनानि, विभिन्न देवतानांविभिन्नदेवतानां महिमा एवं एकरूपता तथा, तेषां साधना-उपासनाणासाधनोपासनानां सुन्दरसुन्दरनिरूपणं निरूपण अस्ति। अनेकअनेकानि भक्तिपरकभक्तिपराणि आख्यानानि एवं, स्तोत्राणि अश्मिन्च अस्मिन् ग्रन्थे संग्रहितासङ्गृहीतानि सन्ति। इदं पुराणं चतुर्खण्डेसुचतुर्षु खण्डेषु विभक्तमस्ति। ब्रह्मखण्डब्रह्मखण्डः, प्रकृतिखण्डप्रकृतिखण्डः, श्रीकृष्णजन्मखण्डश्रीकृष्णजन्मखण्डः तथागणेशखण्डः गणेशखण्ड।चेति।
==संदर्भः==
==संदर्भ==
<references/>
*[http://www.purana.wikidot.com पुराण]
 
==बाह्यसम्पर्कतन्तुः==
==बाह्य लिंक==
* [http://www.vedpuran.com/# '''वेद-पुराण'''] -
*[http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबंधन विश्वविद्यालय]-
"https://sa.wikipedia.org/wiki/ब्रह्मवैवर्तपुराणम्" इत्यस्माद् प्रतिप्राप्तम्