"सुग्रीवः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
==सुग्रीवस्य जन्म==
सूर्यपुत्रः सुग्रीवः कश्चन वानरश्रेष्टः |वानरश्रेष्ठ:। '''तार'''नामकस्य राज्ञ्यः पुत्री''' रुमा''' सुग्रीवस्य पत्नी | '''वाली''' सुग्रीवस्य अग्रजः | एकवारंएकदा कपिराजः '''ऋक्षरजाःऋक्षराज:''' एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् | तंतत् दृष्ट्वा तस्मिन् स्त्रीरूपे सूर्यः इन्द्रश्च अनुरक्तौ | '''सूर्यात्''' सुग्रीवः, '''इन्द्रात्''' वाली च जन्म प्राप्तवान् |
==वालीसुग्रीवयोः कलहः==
एकदा '''मायावी'''नामकराक्षसेन सह वाली एकस्यां गुहायां युद्धं कुर्वाण: आसीत् | गुहातः रक्तप्रवाह आरब्धः |आरब्धः। अग्रजः वाली स्वर्गस्थोऽभवदिति मत्वा सुग्रीवः तस्य उत्तरकर्म समासाद्य सिंहासनमधिरूढः | कतिपयकालानन्तरंकतिपयदिनानन्तरं गुहातः बहिरागत्य सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितः वाली अनुजेन सह युद्धमकरोत् | भयेन पलायितः सुग्रीवः ऋष्यमूकपर्वतमगच्छत् |
==श्रीरामसन्दर्शनम्==
[[File:Brooklyn Museum - Rama and Lakshmana Confer with Sugriva about the Search for Sita Page from a Dispersed Ramayana Series.jpg|thumb|राम लक्ष्मणाभ्यां सह सुग्रीवः]]
 
रावणेन अपहृतां सीतामन्विशन्सीतामन्विष्यन् यदा श्रीरामः '''ऋष्यमूक'''पर्वतमागतवान् तदा सुग्रीवस्य मैत्री अभवत्|सुग्रीवसाहाय्येनअभवत्।सुग्रीवसाहाय्येन सीताशोध: आरब्धः | हनूमता यदा लङ्कायां सीता दृष्टा तदा सुग्रीवसेना समुद्रस्य सेतुबन्धनं कृत्वा लङ्कां प्रविष्टा |प्रविष्टवती। '''रावणकुम्भकर्णाभ्यां''' सह सुग्रीवः युद्धं कृतवान् | श्रीरामसाहाय्येन अग्रजं वालिनं हतवान् |
 
==मरणम्==
श्रीरामस्य निर्याणावसरेनिर्गमनानन्तरम् अग्रजस्य पुत्राय '''अङ्गदाय''' किष्किन्धायां राज्याभिषेकं कृत्वा स्वयं दिव्यदेहधारी सन् सद्गतिं प्राप्तवान् |
==देवीभागवते सुग्रीवः==
अयं '''शुम्भनिशुम्भ'''नामकयोः दैत्ययोः दूतः | '''त्रिपुरसुन्दर्यां''' देव्यामनुरक्तौ दैत्यौ एनं सुग्रीवं दूतरूपेण देव्याः समीपं प्रेषितवन्तौ |आस्ताम्।
[[वर्गः:हिन्दु]]
 
"https://sa.wikipedia.org/wiki/सुग्रीवः" इत्यस्माद् प्रतिप्राप्तम्