"गुप्तलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[गुप्त-साम्राज्यम्|गुप्तकाले]] अस्मिन्अनया एव लिप्याम्लिप्या जनाः संस्कृतम् अलिखन् । अस्मिन्अस्याः लिप्याः एव सिद्धलिपिः शारदालिपिः नगरीलिपिः च उदभवन्।
[[Image:brahmi.png|thumb|right|250px|ब्रह्मी स्वकुलजलिपयः च]]
==उद्भवनम्==
एषा लिपिः अशोकब्रह्मीलिप्याःअशोकब्राह्मीलिप्याः एव उदभवत्। एतत् ब्राह्मिकलिपिकुलस्य सदस्यः अस्ति। गुप्ताक्षराः सुन्दराः अभवन्।
 
==अभिलेखनानि==
अस्मिन्अनया लिप्याम्लिप्या अनेके स्थुपाभिलेखानिस्तूपाभिलेखानि सन्ति। तेषु प्रयागे हरिशेनेनहरिसेनेन कृतम् अभिलेखनम्अभिलेखनं प्रमुखःप्रमुखम् अस्ति। बहुसिकासु अपि गुप्त्तलिप्याम्गुप्त्तलिप्या अभिलेखनानि सन्ति।
 
==अक्षराणि==
"https://sa.wikipedia.org/wiki/गुप्तलिपिः" इत्यस्माद् प्रतिप्राप्तम्