"नामदेव" इत्यस्य संस्करणे भेदः

पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन्... नवीन पृष्ठं निर्मीत अस्ती
(लघु)No edit summary
पङ्क्तिः १:
पुरा पुण्डरीकपुरनामके ग्रामे नामदेव इति कश्चन् पाण्डुरङ्गभक्तः आसीत् |आसीत्। आहारस्वीकारसमये वा भवतु निद्रायां वा भवतु सः पाण्डुरङ्गमेव स्मरति स्म | पाण्डुरङ्गनामस्मरणेन पापानि विनष्टानि भबन्तिभवन्ति इति तस्य विश्वासः | तस्य्तस्य भक्तिं दृष्ट्वा पाण्डुरङ्गः तृप्तः अभवत् | तस्य् भूतदयां परीक्षितुकामः आसीत् पाण्डुरङ्गः | सद्यास: एव शुनकरूपं धृत्वा पुण्डरीकपुरे आहाराय्आहाराय सर्वेषु गृहेषु विचचार | परन्तु न कोऽपि तस्नै आहारं द्त्तवान्दत्तवान् तस्मै, प्रत्युत सर्वे तं ताडितवन्तः |बुभुक्षया पीडितं शुनकं दृष्ट्वा नामदेवः दयापूर्णमानसः अभवत् | सद्यझटिति एव गृहेगृहं प्रविश्य्प्रविश्य एकंएकम् अपूपंअपूपम् आनीतवान् | अपूपं शुनकस्यशुनकाय दर्शयन् आगच्छतु आगच्छ्तु इति प्रेम्णा आहूतवान् | शुनकः समीपमागत्य तम् अपूपं गृहीत्वा पलायितः | परन्तु अपूपं न भक्षितवान् |
 
तदा नामदेवः एवं चिन्तितवान् -शुनकः अपि पाण्डुरङ्गपाण्डुरङ्गस्वरूप: एव | अस्मै रुचिपूर्णम्रुचिकरम् अपूपं न द्त्तवान् अहम् | घृतेनअत्र यदि मेलनंघृतं भवतियॊजितं तदास्यात् रुचिर्भवतितर्हि रुचिकरं स्यात् इति मत्वा घृतपात्रं दर्शितवान् | शुनकः समीपंसमीपम् अगच्छत तस्य मुखात् अपूपंअपूपम् निरसार्य्अपसार्य खण्डशः कृत्वा घृतंघृतम् आपूर्य्आपूर्य दत्तवान् | शुनकः महता आनन्देन तम् अपूपम् अभक्षयत् | तदा नामदेवः आनन्दम् अनुभवन् पाण्डुरङ्गंपाण्डुरङ्गम् अस्मरत् |अस्मरत्। एतत् सर्वं दृष्ट्वा ग्रामीणाः सर्वे असौ उन्मत्तः इति उअपहासंउपहासं कृतवन्तः | कुक्कुरः नामदेवं प्रदाक्षिणीकृत्य अन्तर्दधौ | परन्तु नामदेवः भगवतः पाण्डुरङ्ग्स्यपाण्डुरङ्गस्य दर्शनमासीत् दर्शनमासीदिति, सः मां त्यक्त्वा कुत्र गतः इति आक्रोशन् इतस्ततः अधावत् | जनाः कुक्कुरस्य अद्श्यतां दृष्ट्वा सः कुक्कुरः न, सत्यमेवअपि तु पाण्डुरङ्गः इति,एव। नामदेवः सत्यमेवनिश्चयॆन पाण्डुरङ्गभक्तः इति, अस्माभिः तस्य विषये महान् अपराधः कृतः इति च मत्वा तस्य पादयोः अपतन् | एवं कृपालुः भगवान् भक्तान् रूपान्तरेणापि अनुगृह्णाति |
"https://sa.wikipedia.org/wiki/नामदेव" इत्यस्माद् प्रतिप्राप्तम्