"श्रीहर्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। तादृश पञ्चमहाकाव्येषु एकतमस्यअन्यतमस्य नैषधीयचरितस्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
 
 
"::श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं
::श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
::तच्चिन्तामणिमन्त्रचिन्तनफले श्रृङ्गारभङ्ग्या महा-
::काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ।।"
[[वर्गः:काव्यम्]]
श्रीहर्षः कान्यकुब्जस्यकन्याकुब्जस्य नृपस्य विजयचन्द्रस्य आस्थानविद्वान् आसीत् | विजयचन्द्रस्य पुत्रस्य जयन्तचन्द्रस्य आस्थाने अपि सः आसीत् इति श्रूयते | तस्य पिता श्रीहरिः | माता मामल्लदेवी | श्रीहर्षः द्वादशशतके आसीत् | तर्कव्याकरण - वेदान्तादिषुतर्कव्याकरणवेदान्तादिषु शास्त्रेषु श्रीहर्षः उद्दामपण्डितः | सर्वाणि अपि पुराणानि सः सम्यक् जानाति स्म | श्रीहर्षेण रचितं महाकाव्यं नैषधीयचरितम् | नलदमयन्त्योः कथा अत्र वर्णिता अस्ति | श्रीहर्षस्य भाषा अत्यन्तं प्रौढा | शब्दकर्कशता, दूरुह्या कल्पना, अर्थक्लिष्टता, श्लेषप्रियता च नैषधीयचरिते सर्वत्र दृश्यते |
श्रीहर्षः अन्यान् अपि कांश्चित् ग्रन्थान् लिखितवान् इति उल्लेखः दृश्यते | परन्तु ते सर्वे न उपलभ्यन्ते |खण्डनखण्डखाद्यम् इति एकः ग्रन्थः उपलभ्यते | तस्मिन् ग्रन्थे तार्किकमतस्य खण्डनं कृतं दृश्यते |
"https://sa.wikipedia.org/wiki/श्रीहर्षः" इत्यस्माद् प्रतिप्राप्तम्