"सुभास चन्द्र बोस" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: uk:Субхаш Чандра Бос
(लघु)No edit summary
पङ्क्तिः १:
[[चित्रं:Subhas Bose.jpg|thumb|right|सुभास चन्द्र बोस]]
'''सुभास चन्द्र बोस''' (१८९७-१९४५) तस्‍यस्‍य जन्‍म उत्‍कलप्रदेशे कटकनामके नगरे अभूत्‌.अभूत्‌। सुभास: पराधीनाया: मातृभूमे: रक्षणार्थं स्‍वाधीनता संग्रामे प्रवृत्तोऽभूत.प्रवृत्तोऽभूत। १९३६तमे कांग्रेसवर्षॆ संस्‍थायाकांग्रेससंस्‍थाया: अध्‍यक्षपदमपि अलङ्‍कृतवान्‌.अलङ्‍कृतवान्‌।
 
१९४०तमे सुभासस्‍य गतिविधिं प्रति रुष्‍टै: ब्रिटिशशासकै: स स्‍वगृहैस्‍वगृहे एव निरुद्‍ध:. किन्‍तु स्‍वतन्‍त्रोऽयं सिंह: अवरोधं निहत्‍य सर्वकारस्‍य नेत्रयो: धूलिं प्रक्षिप्‍य गुप्‍तवेशेगुप्‍तवेशेन स्‍वगृहाद्‌ बहिनिर्गच्‍छत्‌.बहिनिरगच्‍छत्‌। स: जर्मनी -जापानादि देशंदेशान् गत्‍वा आङ्‍ग्‍ल- शासकान्‌शासकानां प्रतिरोधार्थं युद्‍धस्‍ययुद्धस्‍य योजनां चकार.चकार। स्‍वल्‍पैरेव साधनै: ब्रिटिशशासनोपरिब्रिटिशशासनस्य उपरि आक्रमणं कृत्‍वा ब्‌ह्मदेशं (म्‍यामनार),भारतस्‍यभूभागं मणिपुरं, भारतस्‍यभूभागं बन्‍धनमुक्तं कृतवान्‌.
 
== बाह्‍य ग्रन्‍थय: ==
"https://sa.wikipedia.org/wiki/सुभास_चन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्