"जैमिनिः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.4) (robot Adding: en, es, fr, gu, hi, pl, ru, te
No edit summary
पङ्क्तिः १:
मीमांसाशास्त्रस्य्मीमांसाशास्त्रस्य मूलाधारः मीमांसासूत्राणि | तानि जैमिनि महर्षिणाजैमिनिमहर्षिणा विरचितानि | वॆदार्थविचारं पुरस्कृत्य प्रवृत्तं शास्त्रं मीमांसाशस्त्रम् | एतत् पूर्वमीमांसाशास्त्रम् इत्यपि उच्यते | ( उत्तरमीमांसा नाम वेदान्तशास्त्रम् | एतत् पूर्वमीमांसाशास्त्रम् इत्यपि उच्यते |(उत्तरमीमांसा नाम्नाम वेदान्तशास्त्रम् ) जैमिनेः पूर्वम् अपि अनेके सूत्रकाराः आसन् इति जैमिनिग्रन्थात् एव ज्ञायते |
जैमिनेः कालविषये इदमित्थम् इति क्थनंकथनं कष्टसाध्यम् एव | जैमिनिः बादरायणस्य अभिप्रायं स्वसूत्रेषु उल्लिखति | बादरायणः अपि तथैव | अतः तौ उभौ अपि समकालीनौ इति कैश्चित् ऊहा क्रियते | कि.श. ८०० जैमिनेः कालः स्यात् इति ऊहा कृता अस्ति | जैमिनेः जीवनविषये अधिकं किमपि न ज्ञायते | भागवतं वदति - 'व्यासः वेदं चतुर्धा विभज्य सामवेदं जैमिनिम् उपदिष्टवान्' इति |
द्वादशसु अध्यायेषु मीमांसासूत्राणि विभक्तानि सन्ति | वेदार्थस्य स्पष्टज्ञानार्थं यद्यत् आवश्यकं तत्सर्वं निरूपितम् अस्ति अत्र | मीमांसा-सूत्राणाम्मीमांसासूत्राणाम् आधारेण्आधारेण भाष्याणि, वार्तिकानि, व्याख्यानानि च बहुधा प्रवृत्तानि | मीमांसाभाष्येषु शबरस्वामिभाष्यं सुप्रसिध्दम्सुप्रसिद्धम् |
८०० जैमिनेः कालः स्यात् इति ऊहा कृता अस्ति | जैमिनेः जीवनविषये अधिकं किमपि न ज्ञायते |भागवतं वदति - 'व्यासः वेदं चतुर्धा विभज्य सामवेदं जैमिनिम् उपदिष्टवान्' इति|
द्वादशसु अध्यायेषु मीमांसासूत्राणि विभक्तानि सन्ति | वेदार्थस्य स्पष्टज्ञानार्थं यद्यत् आवश्यकं तत्सर्वं निरूपितम् अस्ति अत्र | मीमांसा-सूत्राणाम् आधारेण् भाष्याणि, वार्तिकानि, व्याख्यानानि च बहुधा प्रवृत्तानि | मीमांसाभाष्येषु शबरस्वामिभाष्यं सुप्रसिध्दम् |
[[वर्गः:तत्त्वज्ञानी]]
 
"https://sa.wikipedia.org/wiki/जैमिनिः" इत्यस्माद् प्रतिप्राप्तम्