"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''अभिज्ञान शाकुन्तलम्''' महाकवि [[कालिदासकालिदासः|कालिदासेन]] विरचितमेकं बहु प्रसिद्धं [[नाटकनाटकम्]]मस्ति। अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयम्‌अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानम्अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
[[Image:Ravivarma3.jpg|thumb|Ravi Varma's [[Shakuntalaशकुन्तला, Rajaराजा Ravi Varmaरविवर्मा|Shakuntalaशकुन्तला]]- a character in the epic [[Mahabharataमहाभारतम्|महाभारतस्य]] किञ्चन पात्रम्]]
[[Image:Ravi Varma-Shakuntala.jpg|thumb|Shakuntalaशोकाकुला despondentशकुन्तला]]
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती [[भरत]] नामकं पुत्रमजनयत् । द्वादश-वर्षानन्तरंद्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुशकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती ।
नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्य समीक्षकाःसाहित्यसमीक्षकाः कथयन्ति यत् --
 
काव्येशु:काव्येषु नाटकं रम्यं तत्र रम्य़ा शकुन्तला।
 
:तत्रापि चतुर्थोंकः तत्र श्लोक चतुष्टयम्श्लोकचतुष्टयम् ।।
 
कालिदासस्य तुलना जनाः [[शेक्सपियर]] नाटककारेण सह कुर्वन्ति।
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्