"भर्तृहरिः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
भर्तृहरिः संस्कृत भाषायाः परम: विद्वान् कविश्चासीत् । सः विक्रमसंवत्-प्रवर्त्तकस्य विक्रमादित्यस्य भ्राता आसीत् ।
 
तस्य कालः ६० ई०पू० मन्यन्ते इतिहासकाराः। अनेन कविना नीतिशतकम् , श्रृंगारशतकम्श्रृङ्गारशतकम्, वैराग्यशतकञ्च इति [[शतकत्रयं]] रचितम् । एतान् शतकत्रयम् नाम्ना जानन्ति जनाः । काश्चित् कविताः पश्यन्तु ।
 
<span style="font-family:normal; line-height:2em"><pre>
श्रोत्रं श्रुतैनैव न कुण्डलेन
दानेन पाणिर्न तु कंकणेनकङ्कणेन
विभाति कायः करुणापराणां
परोपकारैर्न तु चन्दनेन।।१
पङ्क्तिः १४:
प्रारभ्य चोत्तम जनाः न परित्यजन्तिः।।२
 
सम्पत्सु महतां चित्तं भवत्युत्पल कोमलम्।भवत्युत्पलकोमलम्।
आपत्सु च महाशैल शिलासंघातमहाशैलशिलासङ्घात् कर्कशम्।।३
 
पापान्निवारयति योजयते हिताय
पङ्क्तिः २३:
 
क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदन रुचिः।शाल्योदनरुचिः।
क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्।।५
 
एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणैव परिस्फुरितसारस्फुरित तेजसा।।६
</pre>
</span>
 
[[वर्गः:संस्कृत कवयःसंस्कृतकवयः]]
[[वर्गः:काव्यम्]]
"https://sa.wikipedia.org/wiki/भर्तृहरिः" इत्यस्माद् प्रतिप्राप्तम्