"चाणक्यः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
चाणक्यः (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः [[चन्द्रगुप्तमौर्यः|चंद्रगुप्तस्य]] मन्त्रीसहायकोचमन्त्रीसहायक: च आसीत् | सः कौटिल्यः वा विष्णुगुप्तः इति नाम्नोःनामभ्याम् अपि प्रसिद्धः आसीत्। सो प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् | तेनतस्य सहायतयासाहाय्येन हिएव चन्द्रगुप्तेन नन्दराज्ञम्नन्दराज्यम् अवस्थापितम् मौर्यवंशंस्थापितंचमौर्यवंशं:स्थापित:च | चाणक्य: अर्थशास्त्रिदंअर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् | राजनीत्यां तस्य नीतिः चाणक्यनीतीदंचाणक्यनीति: इति नाम्ना प्रसिध्दाप्रसिद्धा अस्ति |
==जीवनचरितम्==
==जीवचरितम्==
चाणक्यस्य पिता चणकः एकःकश्चन ब्राह्मणः आसित्।आसीत्। बाल्ये चाणक्यः सर्वान् वेदान् शास्त्रान्शास्त्राणिअपाठयत्।अपठत्। परम्परं सः नितिशास्त्रम्नीतिशास्त्रम् एव अलुभ्यत।इच्छति स्म। सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत्। अतः चाणक्यः धननन्दम् प्रति प्रतिकारम्प्रतीकारम् ऐच्छत्। चाणक्यः धीरम्धीरेण चन्द्रगुप्तमौर्यम्चन्द्रगुप्तमौर्येण मिलित्वा तम्तं सिंहासने स्थापयितुम् चिन्ताम् अकरोत्। अचिन्तयत्।
एका माता स्वपुत्रम्स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यात्मध्यभागात् अखादत्। अपूपम् तस्य कोणात् खाद।खाद" इति। तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथम्प्रथमम् अजयत्। ततः सः चन्द्रगुप्तमौर्यम्चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत्। विशाखदत्तस्य नाटकम् मुद्रराक्षसम्मुद्रराक्षसं चाणक्यस्य चरितम्चरितं कथयति।
"https://sa.wikipedia.org/wiki/चाणक्यः" इत्यस्माद् प्रतिप्राप्तम्