"मत्तविलासम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
मत्तविलासप्रहसनम्मत्तविलासप्रहसनं [[महेन्द्रवर्मन्(पल्लवः)|महेन्द्रवर्मनामहेन्द्रवर्मण]] लिखितम्लिखितं नाटकम्। एतद् नाटकम्नाटकं जैनबौधकपालिकपाशुपतानाम्जैनबौद्धकपालिकपाशुपतानाम् विशिष्टाचारान् हास्यति।प्रदर्शयति। अस्य नाटकस्य अधिकरणम्अधिकरणं काञ्चीपुरम्।
 
==कथा==
मत्तः कपालिकः सत्यसोमः स्वमहभागिन्यास्वसहभागिन्या सह प्रविशति। तौ मदिराय एकस्मात् आपानशालायाः अपराम् आपानशालाम्आपानशालां प्रति भ्रमतः। सत्यसोमः भिक्षाम्भिक्षां याचमानः स्वकपालपात्रम्स्वकपालपात्रं नष्टम् इति जानाति। "मम कपालपात्रम्कपालपात्रं कुक्कुरेण अथवा बौद्धभिक्षुकेन एव हृतम्" इति सत्यसोमः चिन्तयति। सः नासेनः नामकः बौद्धभिक्षुकम्बौद्धभिक्षुकं प्रति वदति " यद्यपि तव धर्मः मद्यमांसानृतादीनि प्रतिवारयति तथापि त्वम्त्वं चौर्यःचोरः, मद्यसारपः, अनृती, मांसभक्षकः असि। तव धर्मः अपि उपनिषदः चिन्ताः चोरयति। त्वया एव मम कपालपात्रम्कपालपात्रं हृतम्। मम पात्रम्पात्रं मह्यम् देहि।देहि" इति। नागसेनः विवदते। पाशुपतः स्पर्धाम्स्पर्धां प्रतिसेधितुम्प्रतिसेधितुं यतते। नागसेनः मदोत्कटाय सत्यसोमाय स्वभिक्षापात्रम्स्वभिक्षापात्रं ददाति। एकः वातरायणः प्रविशति। तस्य हस्ते कपालपात्रम् अस्ति। सः सारमेयात् कपालपात्रम्कपालपात्रं गृहीतवान्। सत्यसोमः स्वपात्रम्स्वपात्रं लब्ध्वा सन्तुष्यति।
 
[[Image:Mani damodara Chakyar-mattavilasa.jpg||thumb|center|१५०px|कपालिकः सत्यसोमः]]
"https://sa.wikipedia.org/wiki/मत्तविलासम्" इत्यस्माद् प्रतिप्राप्तम्