"आश्चर्यचूडामणिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
शक्तिभद्रविरचितं नाटकं भवति [[आश्चर्यचूडामणिः]] । तत्र सप्त [[अङ्काः]] विद्यन्ते । [[शूर्पणखाशूर्पणखा।शूर्पण्खायाः]]गमनात् प्रभृति[[ रावण]]वधपर्यन्ताः कथाभागाः अत्र दृश्यन्ते । [[खरदूषणा]]दिदीनां वधेन सन्तुष्टाः जनस्थानस्थाः ऋषयः रामाय चूडामणिम् [[अङ्गुलीयकं]] रत्नं च ददाति । लक्ष्मणाय च अस्त्रैरभेद्यं कवचम् । चूडामणेः प्राधान्यात् नाटकस्य आश्चर्यचूडामणितिआश्चर्यचूडामणि इति नाम। तृतीयोङ्कः [[मायासीताङ्कः]] इत्युच्यते । तत्र माया [[सीता]], मायया अपरो [[रामः]] रावणश्च जायते । [[लक्ष्मणः]] यथार्थरामं न जानाति इत्यादिना कथायाः आस्वाद्यत्वं वर्धते । अस्य सव्याख्यानसंपादनंसव्याख्यानसम्पादनं प्रथमतया कुप्पुस्वामि महोदयेनकुप्पुस्वाममहोदयेन १९२६ तमे संवत्सरे बालमनोरमा मुद्रणशालातः कृतम् । पुनः अस्य आङ्गलेय विवर्तनंआङ्गलेयविवर्तनं शङ्करशास्त्रिणा बालमनोरमा मुद्रणशालातः एव कृतम् । मलयाले अस्य विवर्तनं कॊटुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान् महोदयेन१८९३ तमे संवत्सरे एवं एन्. वि. नम्प्यातिरि महोदयेन १९९८ तमे संवत्सरे च कृतम्। अस्य पारम्पर्यकेरलनाट्यरंगे अवतारणार्थं क्रमदीपिका सहितं के. पि. नारायण पिषारोटि महोदयेन १९६७ तमे संवत्सरे संपादनंसम्पादनं कृतम् ।
"https://sa.wikipedia.org/wiki/आश्चर्यचूडामणिः" इत्यस्माद् प्रतिप्राप्तम्