"श्रीमद्भागवतमहापुराणम्" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
(लघु) r2.7.2) (robot Modifying: es:Bhagavata-purana; अंगराग परिवर्तन
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br />
<br />
{{ ज्ञानसन्दुक पुस्तकम्
| name = श्रीमद्भागवतम्
| title_orig =
| translator =
| image = [[fileचित्रम्:भागवत.gif|100px]]
| image_caption = [[गीताप्रेस गोरखपुर]]स्य आवरणपृष्ठम्
| author = [[व्यासः|वेदव्यासः]]
पङ्क्तिः २७:
}}
 
[[Imageचित्रम्:Meister der Bhâgavata-Purâna-Handschrift 001.jpg|thumb|250px| १५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा]]
 
'''भागवतपुराणम्''' हिन्दूधर्मस्य अनुयायीनाम् अष्टादशपुराणॆषु अन्यतमम्। एतत् पुराणं '''श्रीमद्भागवतम्''' अथवा केवलम् भागवतञ्च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः [[भक्ति योग]] अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपॆण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरुपणञ्च कृतवन्त:सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता [[व्यासः]] । श्रीमदभागवतम् भारतीयवाङमयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित:अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायी विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। <ref>[http://www.gitapress.org/hindi गीताप्रेस डाट काम]</ref>
पङ्क्तिः ३३:
भागवतपुराणे महर्षि [[सूत]] गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यो एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वॆषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति।
 
== स्कन्ध ==
{| class="wikitable"
|-
पङ्क्तिः ७६:
|-
|}
 
[[Category:धर्म]]
[[Category:समाज]]
[[Category:हिन्दू धर्म]]
[[Category:एशिया]]
[[Category:भारत]]
[[Category:पुराण]]
 
{{सन्दर्भ}}
 
== बाह्य लिंकानि ==
* [http://www.vedpuran.com/# '''वेद-पुराण'''] -
* [http://is1.mum.edu/vedicreserve/puran.htm महर्षि प्रबंधन विश्वविद्यालय]
* [http://www.tdil.mit.gov.in/vedicjan04/hDefault.html ज्ञानामृतम्]
* [http://www.aryasamajjamnagar.org/vedang.htm वेद एवं वेदांग] -
* [http://www.samaydarpan.com/july/pehal5.aspx '''वेद प्रचार''']
* [http://veda-vidya.com/puran.php वेद-विद्या_डॉट_कॉम]
 
[[Categoryवर्गः:धर्म]]
[[Categoryवर्गः:समाज]]
[[Categoryवर्गः:हिन्दू धर्म]]
[[Categoryवर्गः:एशिया]]
[[Categoryवर्गः:भारत]]
[[Categoryवर्गः:पुराण]]
 
[[bn:ভাগবত পুরাণ]]
[[de:Bhagavatapurana]]
[[en:Bhagavata Purana]]
[[es:Bhagavata -purana]]
[[fr:Bhâgavata Purâna]]
[[gu:શ્રીમદ્ ભાગવતમ્]]
"https://sa.wikipedia.org/wiki/श्रीमद्भागवतमहापुराणम्" इत्यस्माद् प्रतिप्राप्तम्