"भारविः" इत्यस्य संस्करणे भेदः

(लघु) r2.5.4) (robot Adding: bn, nl, ru, sv, te
No edit summary
पङ्क्तिः १:
भारवेः जन्मनाम दामोदरः |एतस्य पिता नारायणस्वामी | दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् | एषः गुङ्गराजस्यगङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चत्कञ्चित् कालम् आसीत् इत्यपि ज्ञायते |क्रि श षष्ठे शतके भारविः आसीत् |
'[[किरातार्जुनीयं]]' भारवेः सुविख्यातं काव्यम् | महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति |
विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः |'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति |'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिध्दाप्रसिद्धा | एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन,
वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् |
[[वर्गः:नाटकम्]]
 
"https://sa.wikipedia.org/wiki/भारविः" इत्यस्माद् प्रतिप्राप्तम्