"वेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
'''वेदान्तवेदान्तम्''' एकं दर्शनंदर्शनम् अस्ति।
{{हिन्दू धर्म:}}
 
उत्तरमीमांसा इति अपरं नाम अस्ति वेदान्तदर्शनस्य । बादरायणकृतं वेदान्तसूत्रं ब्रह्मसूत्रम् इति श्रूयते । सर्ववेदान्तशास्त्राणाम् आधारः एतदेवएष्: एव । उपनिषत्तत्त्वमेव अत्र् सूत्रीकृतम् अस्ति । श्रीशङ्करस्य अद्वैतं रामानुजस्य विशिष्टाद्वैतं भास्करस्य भेदाभेदः निम्बार्कस्य द्वैताद्वैतं च प्रधानभूताः वैदान्तसिद्धान्तभेदाःवेदान्तसिद्धान्तभेदाः ब्रह्मसूत्राश्रिताश्च । ब्रह्मसूत्रस्य प्राचीनतमं शास्त्रीयं सर्वाअदृतंसर्वादृतं सर्वशास्त्र्प्र्ळ्यस्थानंसर्वशास्त्र्प्रळयस्थानं च भवति श्रीशङ्करभगवत्पादकृतं भाष्यम् ।‘ब्रह्मसत्यं।‘ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः’ इत्येव भगवत्पादसिद्धान्तः । अत्र्अत्र एव मायावादः विवर्तवादश्च्विवर्तवादश्च
 
[[वर्गः:हिन्दु]]
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्