"दण्डी" इत्यस्य संस्करणे भेदः

(लघु) r2.6.5) (robot Adding: bn, cy, en, it, ja, ko, ro, ru, te
(लघु)No edit summary
पङ्क्तिः १:
संस्कृत साहित्येसंस्कृतसाहित्ये गद्यकविषु '''दण्डी''' बहु प्रख्यातः अस्ति। गद्यकाव्यॆष्गद्यकाव्यॆषु याद्र्शी कौतूहलताकुतूहलता दण्डिना प्रदर्शितम्प्रदर्शिता ताद्र्शी कौतूहलताकुतूहलता आसक्तिः च केनापि न प्रदर्शितम्।प्रदर्शिता। दण्डिनः सप्ताःसप्त कृतयः समुपलभ्यते। '''[[दशकुमारचरितं]]''' दण्डिनः सुप्रसिद्धःसुप्रसिद्धं गद्यकाव्यं विद्यते। काव्येस्मिन् शॊभनाशोभनयोः द्वयोरपि वर्णनम्वर्णनं दृश्यते। दशकुमाराणां चरितंचरितम् अस्मिन्अस्य काव्यस्य मूलविषयम्मूलविषय: अस्ति। '''काव्यादर्शम्''' दण्डिनः विरचितम् एकम्विरचित: कश्चन साहित्यशास्त्रग्रन्थः अस्ति।
अस्य कालः षष्ठं शतकम् | दामॊदरस्य पौत्रः एषः 'काव्यादर्शः' इति कथाग्रन्थं चापि लिखितवान् | अस्य कवेः भाषा मधुरा, सरला, सुबोधा च | 'दण्डिनः पदलालित्यम्' इति लोकोक्तिः अपि अस्ति | उपमादीनाम् अलङ्काराणां प्रयोगे कवैःएष: कवि: अतीव समर्थः | दण्डी काञ्चयां वासं करोति स्म इति श्रूयतॆ | गद्यकाव्यक्षेत्रे यथा बाणस्य नाम, तथैव दण्डिनः नाम अपि सुप्रसिध्दम् |
[[वर्गः:काव्यम्]]
 
"https://sa.wikipedia.org/wiki/दण्डी" इत्यस्माद् प्रतिप्राप्तम्