"भाषा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''भाषा'''
 
विश्ववाङ्मयेषु [[संस्कृत|संस्कृतं]] श्रेष्ठरत्‍नम् इति न केवलं [[भारत | भारते]] अपि तु समग्रविश्वेसमग्रे एतद्विषयेविश्वे निर्णयाधिकारिभि:एव सर्वैः जनै: स्वीकृतम्अङ्गीकृतम् अस्ति । महर्षि [[पाणिनि]]ना विरचिता [[अष्टाध्यायी]] इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।
 
==सम्‍बद्धः विषय:==
विश्ववाङ्मयेषु [[संस्कृत|संस्कृतं]] श्रेष्ठरत्‍नम् इति न केवलं [[भारत | भारते]] अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम् । महर्षि [[पाणिनि]]ना विरचिता [[अष्टाध्यायी]] इति संस्कृतव्याकरणम् अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्थानं वर्तते ।
 
==सम्‍बद्ध विषय:==
 
*[[प्रोक्ति-विज्ञान]]
"https://sa.wikipedia.org/wiki/भाषा" इत्यस्माद् प्रतिप्राप्तम्