"जैमिनिः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.2) (robot Modifying: te:జైమిని మహర్షి; अंगराग परिवर्तन
पङ्क्तिः २:
जैमिनेः कालविषये इदमित्थम् इति कथनं कष्टसाध्यम् एव | जैमिनिः बादरायणस्य अभिप्रायं स्वसूत्रेषु उल्लिखति | बादरायणः अपि तथैव | अतः तौ उभौ अपि समकालीनौ इति कैश्चित् ऊहा क्रियते | कि.श. ८०० जैमिनेः कालः स्यात् इति ऊहा कृता अस्ति | जैमिनेः जीवनविषये अधिकं किमपि न ज्ञायते | भागवतं वदति - 'व्यासः वेदं चतुर्धा विभज्य सामवेदं जैमिनिम् उपदिष्टवान्' इति |
द्वादशसु अध्यायेषु मीमांसासूत्राणि विभक्तानि सन्ति | वेदार्थस्य स्पष्टज्ञानार्थं यद्यत् आवश्यकं तत्सर्वं निरूपितम् अस्ति अत्र | मीमांसासूत्राणाम् आधारेण भाष्याणि, वार्तिकानि, व्याख्यानानि च बहुधा प्रवृत्तानि | मीमांसाभाष्येषु शबरस्वामिभाष्यं सुप्रसिद्धम् |
 
[[वर्गः:तत्त्वज्ञानी]]
 
Line ११ ⟶ १२:
[[pl:Dźajmini]]
[[ru:Джаймини]]
[[te:జైమిని మహర్షి]]
"https://sa.wikipedia.org/wiki/जैमिनिः" इत्यस्माद् प्रतिप्राप्तम्