"कीटः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: ar, arc, ay, be, be-x-old, bg, br, ca, cs, cy, da, de, el, en, eo, es, et, eu, fa, fi, fr, gd, gl, gn, he, hr, ht, hu, io, it, iu, ja, kw, la, lt, ml, ms, nah, nl, nn, no, oc, pam, pl, pt, qu, ro, ru, scn, simple, sk, sl, sr, s
(लघु)No edit summary
पङ्क्तिः १:
कीटाः अनस्थिमन्तः अपदाः पशवः।जीविन:। ५५०० कीटजातयः पृथिव्याम्पृथिव्यां जीवन्ति। कीटेषु Megascolides australis वरिष्ठः अस्ति। ते सर्वत्र वसन्ति मरौ, सागरे, नदिषुनदीषु च। केचन कीटाः अन्यपशूनाम्अन्यजीविनां शरीरेषु जीवन्ति। ते कृमयः इति कथ्यते।अपि कथ्यन्ते। मनुष्यान्त्रेषु वर्तुलकीटाः नतकीटाः च वसन्ति। ते कापटिकाः सन्ति। भूकीटाः पङ्के वसन्ति। ते भूमिम् ऊर्वराम् कुर्वन्ति। तेषाम्तेषां दशहृदयानि सन्ति।
[[चित्रं:Earthworm.jpg|thumb|left|200px|भूकीटः/किञ्चुलक:]]
[[चित्रं:Spaghetti Worm Loimia medusa.jpg|250px|thumb|कीटः]]
[[चित्रं:Regenwurm1.jpg|center|thumb|भूकीटः/किञ्चुलक:]]
 
[[वर्गः:जीवशास्त्रम्]]
"https://sa.wikipedia.org/wiki/कीटः" इत्यस्माद् प्रतिप्राप्तम्