"शिवः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। स एव विश्वनाशकः अस्ति। तस्य पत्नी पार्वती अस्ति।
==लक्षणानि==
==लक्षणाः==
शिवः भस्मेन अवलिप्तः अस्ति। तस्य कण्ठः निलः।नीलः। सः स्वकण्ठे सर्पम्सर्पं धारयति।धरति। तस्य त्रयःत्रीणि अक्षाःनेत्राणि सन्ति। सः स्वजठासुस्वजटासु गङ्गाम्गङ्गां धारयति।धरति। सः मुकुटे शशिनम्शशिनं धारयति।धरति। तस्य करे डमरुः अस्ति।
 
[[af:Sjiwa]]
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्