"तुलसीदासः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु)No edit summary
पङ्क्तिः १:
'''तुलसीदास:''' ''[[रामचरितमानस्‌रामचरितमानसम्]]'' अरचियत्‌.अरचयत्।
गोस्वामी तुलसीदास: भारतीय साहित्येभारतीयसाहित्ये सर्वाधिकः लोकप्रियः [[कवि]]: अस्ति। तेन कविना विरचिताः द्वादश ग्रन्थाःद्वादशग्रन्थाः उपलब्धाः सन्ति। तेषु ग्रन्थेषु ''रामचरितमानसरामचरितमानसं'' एकं विश्वस्य महत्तमं महाकाव्यमस्ति।काव्यमस्ति। अस्य काव्यस्य विषये केनचित् कविना लिखितम् -- ''चारहुं [[वेद]] [[पुराण]] अष्टदश छहों शास्त्र सब ग्रन्थन को रस''
अस्य महाकाव्यस्य अनेकासुअनेकाभिः भाषासुभाषाभिः अनुवादः अभवत्।कृतः अस्ति। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।
==पश्‍य==
*[[हिन्दी साहित्यंसाहित्यम्]]
 
[[af:Toelsidas]]
"https://sa.wikipedia.org/wiki/तुलसीदासः" इत्यस्माद् प्रतिप्राप्तम्