"स्त्री" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (robot Adding: am, ar, arc, ay, bat-smg, be-x-old, bn, br, ca, cv, cy, de, el, en, eo, es, et, fa, fi, fiu-vro, fr, gd, gl, he, hu, id, ig, is, it, ja, ko, la, ln, lt, mr, ms, nl, no, oc, pl, pt, qu, ro, ru, simple, sk, so, su, sv, tr, uk, ur
No edit summary
पङ्क्तिः १:
स्त्रैणमनुष्यः स्त्री वर्तते। स्त्रीणाम्स्त्रीणां गर्भशयः अस्ति । ते शिशून् जनयन्ति। विंशतिशताब्दिपर्यन्तम्विंशतिशतकं यावत् स्त्रियः गृहे स्थित्वा शिशून् अलालयन् भोजनम्, भोजनं च अपचन् च। परन्तु अद्य स्त्रियः अपि कार्यालयम्कार्यालयं गच्छन्ति।
[[File:female.svg|right|thumb|200px|मुद्रा]]
 
"https://sa.wikipedia.org/wiki/स्त्री" इत्यस्माद् प्रतिप्राप्तम्