"विश्वकोशः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
विश्वविज्ञानकोशः तु एका सन्दर्भार्थं रचिता कृतिः। अस्मिन् [[ज्ञान]]स्य सर्वशाखानां विषये विवरणानि लभ्यन्ते । कदाचित् एकस्याः एव शाखायाः विषये प्रधानतया चिन्तनं प्रवर्तते । विश्वविज्ञानकोशे तु [[लेख]]ाः वर्तन्ते। प्रायेण एते लेखाः लेखशीर्षकानाम् अकारादिक्रमेण स्थापनेन संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)। अस्मात् एव कारणात् अयं [[शब्दकोश]]ात् भिन्नः वर्तते । यतः शब्दकोशे प्रविष्टे तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र विश्वविज्ञानकोशे प्रत्येकः लेखः एकामेव अवधारणां वर्णयति।
विश्वविज्ञानकोशः तु एका सन्दर्भार्थं रचिता कृतिः। अस्मिन् [[ज्ञान]]स्य सर्वशाखाभ्यः सूचना वर्तते अथवा एका एव शाखा प्रधाना वर्तते अस्मिन्।
विश्वविज्ञानकोशे तु [[लेख]]ाः वर्तन्ते। प्रायेण एते लेखाः अकारादिक्रमेण लेखशीर्षकान् स्थापयित्वा संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)।
अस्य हि [[शब्दकोश]]ात् भिन्नता एषा अस्ति यत् शब्दकोशे प्रति प्रविष्ट्यां तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र विश्वविज्ञानकोशे प्रत्येकः लेखः एकमेव अवधारणां वर्णयति।
"https://sa.wikipedia.org/wiki/विश्वकोशः" इत्यस्माद् प्रतिप्राप्तम्