"कूडियाट्टम्" इत्यस्य संस्करणे भेदः

(लघु) r2.5.2) (robot Adding: de, fr, nl, ta
No edit summary
पङ्क्तिः १:
{{prettyurl|Koodiyattam}}
[[file:Mani Madhava Chakyar as Ravana.jpg|[[माणि माधवचाक्यार्माणिमाधवचाक्यारः]] कूटियाट्टॆ [[रावण:|रावणरूपी]]|thumb|right|250px]]
सम्सकृतसंसकृतनाटकरूपॆषु नाटकरूपॆषुसर्वपुरातनं सव्रपुरातनम् प्रथमम्प्रथमं च भवति कूटियाट्टम्।कूटियाट्टम् । केरलॆ चाक्यार् इति ब्राह्मणैविभागॆन्ब्राह्मणैः विभागॆन अनुष्ठानकलारूपॆण्अनुष्ठानकलारूपॆण अस्य प्रयोग;प्रयोगः वर्ततॆ।क्रियते। वनितापात्रावनितापात्रानि वनिताभिवनिताभिः ऎव्एव अभिनय: क्रियतॆ इति सविशॆषताविशॆषता ऎव।एव। अधुना युनस्कॊ इति सम्स्थयासंस्थया सम्रक्षणियकलासुसंरक्षणीयकलासु अग्रिमस्थनम्अग्रिमस्थानम् अस्मैअस्यै दत्तम् अस्ति।
[[file:Mizhavu.jpg|[[मिऴावु]] कूटियाट्टॆ वाद्यम|thumb|right|250px]]
==वाद्यम्==
मिऴाव् इति ऎक:किञ्चित् प्रत्यॆकम्विशिष्टं वाद्यॊपकरण:वाद्यॊपकरणम् अस्यकृतॆ उपयुज्यतॆ। दीर्घॆमहत् घटॆघटं वत्सस्य चर्मॆणचर्मणा दृढम्दृढं बद्ध्वा तस्य निर्माण:निर्माणं कुर्वन्ति।
 
[[de:Kutiyattam]]
"https://sa.wikipedia.org/wiki/कूडियाट्टम्" इत्यस्माद् प्रतिप्राप्तम्