"संहिता" इत्यस्य संस्करणे भेदः

संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते |... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते |धर्मनिरूपणे।धर्मनिरूपणे वेदः स्नतन्त्रप्रमाणत्वेन स्वीक्रियते |स्मृतयः।स्मृतयः तु द्वितीयम्द्वितीयं स्थानं प्राप्नुवन्ति |अतः।अतः उक्तं कालिदासेन अपि ' शृतेरिवार्थं स्मृतिरन्वगच्छत् '| वेदः संहिता-ब्राह्मणारण्यकोपनिषदिति चतुर्धा प्रविभक्तः | एतेषु छन्दोबद्धा मन्त्ररूपोमन्त्ररूपा वैदिकदेवतास्तुतिपरकः मुख्यविभागः संहिता इति कत्यथ्यतेकथ्यते | यथा ऋक्संहिता,यजुः संहिता,साम संहितासामसंहिता,अथर्वसंहिता | ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति | याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते | गायनपरमन्त्राः सामसम्हितायांसामसंहितायां विद्यतेविद्यन्ते | अथर्वसंहितायां आभिचारिकमन्त्राः सन्ति|
"https://sa.wikipedia.org/wiki/संहिता" इत्यस्माद् प्रतिप्राप्तम्