"सुभद्राधनञ्जयम्" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: कुलशेखरवर्मणा विरचितं नाटकं भवति सुभद्राधनञ्जयम् । अस्मिन् ...
 
No edit summary
पङ्क्तिः १:
कुलशेखरवर्मणा विरचितं नाटकंनाटकम् भवतिअस्ति सुभद्राधनञ्जयम् । अस्मिन् पञ्च अङ्काः सन्ति । महाभारतस्य आद्पर्वात्आदिपर्वणः गृहीतंस्वीकृतम् भवतिअस्ति अस्य इतिवृत्तम् । सुभद्रायाः गुणगणश्रवणेनगुणगानश्रवणेन आकृष्टः अर्जुनः संन्यासवेषंधृत्वासंन्यासवेषं धृत्वा द्वारकायां वसति । उचिते सन्दर्भे प्राप्ते तांताम् अपहरति च । एतदेव अस्य इतिवृत्तम्। प्रधमतयाऎद्म्प्राथम्येन अस्य संपादनंसम्पादनं टि. गणपतिशास्त्रि महोदयेनगणपतिशास्त्रिमहोदयेन १९१२ तमे संवत्सरे शिवरामकृतशिवरामकृतया विचारतिलकव्याख्यया सह कृतम् । अस्य आङ्गलेयविवर्तनंआङ्गलेयविवर्तनम् अधुनापि उपलभ्यन्तेउपलभ्यते । केरलस्य पारम्पर्य नाटकरंगेपारम्पर्यनाटकरङ्गे अस्य अतीव प्राधान्यमस्तिअतीवप्राधान्यमस्तिधनञ्जयध्वनिधनञ्जयध्वनिः अथवा व्यङ्ग्यल्याख्याव्यङ्ग्यव्याख्या इति अज्ञातकर्तृकअज्ञातकर्तृकव्याख्यानान्तरम् व्याख्यानान्तरमपि अस्यएतत् अस्तित्वे विद्यतेआगतम्
"https://sa.wikipedia.org/wiki/सुभद्राधनञ्जयम्" इत्यस्माद् प्रतिप्राप्तम्