"लोहयुगम्" इत्यस्य संस्करणे भेदः

(लघु) अयस्कालम् इत्येतद् लोहयुगम् इत्येतद् प्रति चालितम्
No edit summary
पङ्क्तिः १:
[[चित्रं:Dun Carloway.jpg|thumb|222px|अश्मभित्तिः]]
[[चित्रं:Ironageroof.jpg|thumb|left|अयस्कालकुटीरम्]]अयस्काले जनाः अयोपकरणानि उपायुज्यन्।उपायुज्यन्ते अयस्कालम्स्म। अयस्कालः क्रि पू पञ्चशतकेपञ्चमे शतके आरभत। लोहः समानधातुः अस्ति। लोहभाण्डानि घनानि सन्ति।भवन्ति। अस्मिन् काले कृषकाः लोहहलानि उपायुज्यन्।उपायुज्यन्ते स्म। तैः अधिकानि शुभतराणि धान्यानि समवर्धयन्।संवर्धितानि। जनाः सुवर्णसिकाभिःसुवर्णनाणकैः धान्यम्धान्यं वा पशून् क्रीतवन्तः।वा क्रीणन्ति स्म। अयस्काराः युद्धकारणात् लोहकवचानि शस्त्राणि च निर्मितवन्तः। अस्मिन् काले अनेकेअनेकानि साम्राज्याणि स्थापितानि। अस्मिन् काले अनेकेअनेकानि मन्दिराणि स्थापितानि। भारतवर्षे महाजनपदाःनिर्मितानि। स्थापिताः। जनाः अनेकानि यज्ञानि अकुर्वन्।
[[वर्गः:इतिहासः]]
"https://sa.wikipedia.org/wiki/लोहयुगम्" इत्यस्माद् प्रतिप्राप्तम्